Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शैक्ष

शैक्ष /śaikṣa/
1) правильный
2) подлинный, настоящий

Adj., m./n./f.

m.sg.du.pl.
Nom.śaikṣaḥśaikṣauśaikṣāḥ
Gen.śaikṣasyaśaikṣayoḥśaikṣāṇām
Dat.śaikṣāyaśaikṣābhyāmśaikṣebhyaḥ
Instr.śaikṣeṇaśaikṣābhyāmśaikṣaiḥ
Acc.śaikṣamśaikṣauśaikṣān
Abl.śaikṣātśaikṣābhyāmśaikṣebhyaḥ
Loc.śaikṣeśaikṣayoḥśaikṣeṣu
Voc.śaikṣaśaikṣauśaikṣāḥ


f.sg.du.pl.
Nom.śaikṣīśaikṣyauśaikṣyaḥ
Gen.śaikṣyāḥśaikṣyoḥśaikṣīṇām
Dat.śaikṣyaiśaikṣībhyāmśaikṣībhyaḥ
Instr.śaikṣyāśaikṣībhyāmśaikṣībhiḥ
Acc.śaikṣīmśaikṣyauśaikṣīḥ
Abl.śaikṣyāḥśaikṣībhyāmśaikṣībhyaḥ
Loc.śaikṣyāmśaikṣyoḥśaikṣīṣu
Voc.śaikṣiśaikṣyauśaikṣyaḥ


n.sg.du.pl.
Nom.śaikṣamśaikṣeśaikṣāṇi
Gen.śaikṣasyaśaikṣayoḥśaikṣāṇām
Dat.śaikṣāyaśaikṣābhyāmśaikṣebhyaḥ
Instr.śaikṣeṇaśaikṣābhyāmśaikṣaiḥ
Acc.śaikṣamśaikṣeśaikṣāṇi
Abl.śaikṣātśaikṣābhyāmśaikṣebhyaḥ
Loc.śaikṣeśaikṣayoḥśaikṣeṣu
Voc.śaikṣaśaikṣeśaikṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

शैक्ष [ śaikṣa ] [ śaikṣa ] m. f. n. ( fr. [ śikṣā ] ) in accordance with right teaching or with rule , correct Lit. MBh.

[ śaikṣa ] m. a young Brāhman pupil studying with his preceptor , one who has recently begun to repeat the Veda Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,