Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्राह्मणता

ब्राह्मणता /brāhmaṇatā/ j. положение или звание брахмана

sg.du.pl.
Nom.brāhmaṇatābrāhmaṇatebrāhmaṇatāḥ
Gen.brāhmaṇatāyāḥbrāhmaṇatayoḥbrāhmaṇatānām
Dat.brāhmaṇatāyaibrāhmaṇatābhyāmbrāhmaṇatābhyaḥ
Instr.brāhmaṇatayābrāhmaṇatābhyāmbrāhmaṇatābhiḥ
Acc.brāhmaṇatāmbrāhmaṇatebrāhmaṇatāḥ
Abl.brāhmaṇatāyāḥbrāhmaṇatābhyāmbrāhmaṇatābhyaḥ
Loc.brāhmaṇatāyāmbrāhmaṇatayoḥbrāhmaṇatāsu
Voc.brāhmaṇatebrāhmaṇatebrāhmaṇatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  ब्राह्मणता [ brāhmaṇatā ] [ brā́hmaṇa-tā ] f. the rank or condition of a Brāhmaṇa Lit. AitBr. Lit. Mn.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,