Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अग्न्याधान

अग्न्याधान /agnyādhāna/ (/agni + ādhāna/) n. возжигание жертвенного огня

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.agnyādhānamagnyādhāneagnyādhānāni
Gen.agnyādhānasyaagnyādhānayoḥagnyādhānānām
Dat.agnyādhānāyaagnyādhānābhyāmagnyādhānebhyaḥ
Instr.agnyādhānenaagnyādhānābhyāmagnyādhānaiḥ
Acc.agnyādhānamagnyādhāneagnyādhānāni
Abl.agnyādhānātagnyādhānābhyāmagnyādhānebhyaḥ
Loc.agnyādhāneagnyādhānayoḥagnyādhāneṣu
Voc.agnyādhānaagnyādhāneagnyādhānāni



Monier-Williams Sanskrit-English Dictionary

  अग्न्याधान [ agnyādhāna ] [ agny-ādhāna ] n. ( ( Lit. KaushBr. ) ) (or [ agny-ādheya ] ) placing the fire on the sacrificial fire-place

   the ceremony of preparing the three sacred fires Āhavanīya







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,