Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सानुबन्ध

सानुबन्ध /sānubandha/
1) непрерывный; продолжительный
2) имеющий последствия

Adj., m./n./f.

m.sg.du.pl.
Nom.sānubandhaḥsānubandhausānubandhāḥ
Gen.sānubandhasyasānubandhayoḥsānubandhānām
Dat.sānubandhāyasānubandhābhyāmsānubandhebhyaḥ
Instr.sānubandhenasānubandhābhyāmsānubandhaiḥ
Acc.sānubandhamsānubandhausānubandhān
Abl.sānubandhātsānubandhābhyāmsānubandhebhyaḥ
Loc.sānubandhesānubandhayoḥsānubandheṣu
Voc.sānubandhasānubandhausānubandhāḥ


f.sg.du.pl.
Nom.sānubandhāsānubandhesānubandhāḥ
Gen.sānubandhāyāḥsānubandhayoḥsānubandhānām
Dat.sānubandhāyaisānubandhābhyāmsānubandhābhyaḥ
Instr.sānubandhayāsānubandhābhyāmsānubandhābhiḥ
Acc.sānubandhāmsānubandhesānubandhāḥ
Abl.sānubandhāyāḥsānubandhābhyāmsānubandhābhyaḥ
Loc.sānubandhāyāmsānubandhayoḥsānubandhāsu
Voc.sānubandhesānubandhesānubandhāḥ


n.sg.du.pl.
Nom.sānubandhamsānubandhesānubandhāni
Gen.sānubandhasyasānubandhayoḥsānubandhānām
Dat.sānubandhāyasānubandhābhyāmsānubandhebhyaḥ
Instr.sānubandhenasānubandhābhyāmsānubandhaiḥ
Acc.sānubandhamsānubandhesānubandhāni
Abl.sānubandhātsānubandhābhyāmsānubandhebhyaḥ
Loc.sānubandhesānubandhayoḥsānubandheṣu
Voc.sānubandhasānubandhesānubandhāni





Monier-Williams Sanskrit-English Dictionary

---

सानुबन्ध [ sānubandha ] [ sānubandha ] m. f. n. possessing connection or continuity , uninterrupted , continuous Lit. Ragh. Lit. Suśr.

having results or consequences Lit. R.

together with one's (or its) belongings Lit. R. Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,