Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चवक्त्र

पञ्चवक्त्र /pañca-vaktra/ nom. pr. Пятиликий—эпитет Шивы; см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcavaktraḥpañcavaktraupañcavaktrāḥ
Gen.pañcavaktrasyapañcavaktrayoḥpañcavaktrāṇām
Dat.pañcavaktrāyapañcavaktrābhyāmpañcavaktrebhyaḥ
Instr.pañcavaktreṇapañcavaktrābhyāmpañcavaktraiḥ
Acc.pañcavaktrampañcavaktraupañcavaktrān
Abl.pañcavaktrātpañcavaktrābhyāmpañcavaktrebhyaḥ
Loc.pañcavaktrepañcavaktrayoḥpañcavaktreṣu
Voc.pañcavaktrapañcavaktraupañcavaktrāḥ


f.sg.du.pl.
Nom.pañcavaktrāpañcavaktrepañcavaktrāḥ
Gen.pañcavaktrāyāḥpañcavaktrayoḥpañcavaktrāṇām
Dat.pañcavaktrāyaipañcavaktrābhyāmpañcavaktrābhyaḥ
Instr.pañcavaktrayāpañcavaktrābhyāmpañcavaktrābhiḥ
Acc.pañcavaktrāmpañcavaktrepañcavaktrāḥ
Abl.pañcavaktrāyāḥpañcavaktrābhyāmpañcavaktrābhyaḥ
Loc.pañcavaktrāyāmpañcavaktrayoḥpañcavaktrāsu
Voc.pañcavaktrepañcavaktrepañcavaktrāḥ


n.sg.du.pl.
Nom.pañcavaktrampañcavaktrepañcavaktrāṇi
Gen.pañcavaktrasyapañcavaktrayoḥpañcavaktrāṇām
Dat.pañcavaktrāyapañcavaktrābhyāmpañcavaktrebhyaḥ
Instr.pañcavaktreṇapañcavaktrābhyāmpañcavaktraiḥ
Acc.pañcavaktrampañcavaktrepañcavaktrāṇi
Abl.pañcavaktrātpañcavaktrābhyāmpañcavaktrebhyaḥ
Loc.pañcavaktrepañcavaktrayoḥpañcavaktreṣu
Voc.pañcavaktrapañcavaktrepañcavaktrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  पञ्चवक्त्र [ pañcavaktra ] [ pañca-vaktra ] m. f. n. 5-faced Lit. Hariv. Lit. R.

   [ pañcavaktra ] m. N. of Śiva Lit. Dhūrtas.

   of one of the attendants of Skanda Lit. MBh.

   a lion Lit. L.

   [ pañcavaktrā ] f. N. of Durgā Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,