Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुविधि

सुविधि /su-vidhi/ m.
1) хороший, правильный метод, способ
2) хорошее правило
3) хороший обычай

существительное, м.р.

sg.du.pl.
Nom.suvidhiḥsuvidhīsuvidhayaḥ
Gen.suvidheḥsuvidhyoḥsuvidhīnām
Dat.suvidhayesuvidhibhyāmsuvidhibhyaḥ
Instr.suvidhināsuvidhibhyāmsuvidhibhiḥ
Acc.suvidhimsuvidhīsuvidhīn
Abl.suvidheḥsuvidhibhyāmsuvidhibhyaḥ
Loc.suvidhausuvidhyoḥsuvidhiṣu
Voc.suvidhesuvidhīsuvidhayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुविधि [ suvidhi ] [ su-vidhi ] m. a good rule or ordinance (instr. " in the right manner , properly " ) Lit. Kathās.

   (with Jainas) N. of the 9th Arhat of the present Avasarpiṇī Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,