Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तत्रत्य

तत्रत्य /tatratya/ тамошний

Adj., m./n./f.

m.sg.du.pl.
Nom.tatratyaḥtatratyautatratyāḥ
Gen.tatratyasyatatratyayoḥtatratyānām
Dat.tatratyāyatatratyābhyāmtatratyebhyaḥ
Instr.tatratyenatatratyābhyāmtatratyaiḥ
Acc.tatratyamtatratyautatratyān
Abl.tatratyāttatratyābhyāmtatratyebhyaḥ
Loc.tatratyetatratyayoḥtatratyeṣu
Voc.tatratyatatratyautatratyāḥ


f.sg.du.pl.
Nom.tatratyātatratyetatratyāḥ
Gen.tatratyāyāḥtatratyayoḥtatratyānām
Dat.tatratyāyaitatratyābhyāmtatratyābhyaḥ
Instr.tatratyayātatratyābhyāmtatratyābhiḥ
Acc.tatratyāmtatratyetatratyāḥ
Abl.tatratyāyāḥtatratyābhyāmtatratyābhyaḥ
Loc.tatratyāyāmtatratyayoḥtatratyāsu
Voc.tatratyetatratyetatratyāḥ


n.sg.du.pl.
Nom.tatratyamtatratyetatratyāni
Gen.tatratyasyatatratyayoḥtatratyānām
Dat.tatratyāyatatratyābhyāmtatratyebhyaḥ
Instr.tatratyenatatratyābhyāmtatratyaiḥ
Acc.tatratyamtatratyetatratyāni
Abl.tatratyāttatratyābhyāmtatratyebhyaḥ
Loc.tatratyetatratyayoḥtatratyeṣu
Voc.tatratyatatratyetatratyāni





Monier-Williams Sanskrit-English Dictionary

---

  तत्रत्य [ tatratya ] [ tátra-tya ] m. f. n. ( Lit. Pāṇ. 4-2 , 104 Lit. Pat.) of that place , being there Lit. BhP. Lit. Kathās. Lit. Rājat. i , 117 Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,