Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजित

अजित /ajita/
1. непобедимый
2. m. nom. pr см. शिव 2 1), विष्णु 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.ajitaḥajitauajitāḥ
Gen.ajitasyaajitayoḥajitānām
Dat.ajitāyaajitābhyāmajitebhyaḥ
Instr.ajitenaajitābhyāmajitaiḥ
Acc.ajitamajitauajitān
Abl.ajitātajitābhyāmajitebhyaḥ
Loc.ajiteajitayoḥajiteṣu
Voc.ajitaajitauajitāḥ


f.sg.du.pl.
Nom.ajitāajiteajitāḥ
Gen.ajitāyāḥajitayoḥajitānām
Dat.ajitāyaiajitābhyāmajitābhyaḥ
Instr.ajitayāajitābhyāmajitābhiḥ
Acc.ajitāmajiteajitāḥ
Abl.ajitāyāḥajitābhyāmajitābhyaḥ
Loc.ajitāyāmajitayoḥajitāsu
Voc.ajiteajiteajitāḥ


n.sg.du.pl.
Nom.ajitamajiteajitāni
Gen.ajitasyaajitayoḥajitānām
Dat.ajitāyaajitābhyāmajitebhyaḥ
Instr.ajitenaajitābhyāmajitaiḥ
Acc.ajitamajiteajitāni
Abl.ajitātajitābhyāmajitebhyaḥ
Loc.ajiteajitayoḥajiteṣu
Voc.ajitaajiteajitāni




существительное, м.р.

sg.du.pl.
Nom.ajitaḥajitauajitāḥ
Gen.ajitasyaajitayoḥajitānām
Dat.ajitāyaajitābhyāmajitebhyaḥ
Instr.ajitenaajitābhyāmajitaiḥ
Acc.ajitamajitauajitān
Abl.ajitātajitābhyāmajitebhyaḥ
Loc.ajiteajitayoḥajiteṣu
Voc.ajitaajitauajitāḥ



Monier-Williams Sanskrit-English Dictionary

अजित [ ajita ] [ a-jita ] m. f. n. not conquered , unsubdued , unsurpassed , invincible , irresistible

[ ajita m. a particular antidote

a kind of venomous rat

N. of Vishṇu

Śiva

one of the Saptarshis of the fourteenth Manvantara

Maitreya or a future Buddha

the second of the Arhats or saints of the present (Jaina) Avasarpiṇī , a descendant of Ikshvāku

the attendant of Suvidhi (who is the ninth of those Arhats)

m. pl. a class of deified beings in the first Manvantara.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,