Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपराजित

अपराजित /aparājita/
1. непобедимый
2. m. назв. мифического меча

Adj., m./n./f.

m.sg.du.pl.
Nom.aparājitaḥaparājitauaparājitāḥ
Gen.aparājitasyaaparājitayoḥaparājitānām
Dat.aparājitāyaaparājitābhyāmaparājitebhyaḥ
Instr.aparājitenaaparājitābhyāmaparājitaiḥ
Acc.aparājitamaparājitauaparājitān
Abl.aparājitātaparājitābhyāmaparājitebhyaḥ
Loc.aparājiteaparājitayoḥaparājiteṣu
Voc.aparājitaaparājitauaparājitāḥ


f.sg.du.pl.
Nom.aparājitāaparājiteaparājitāḥ
Gen.aparājitāyāḥaparājitayoḥaparājitānām
Dat.aparājitāyaiaparājitābhyāmaparājitābhyaḥ
Instr.aparājitayāaparājitābhyāmaparājitābhiḥ
Acc.aparājitāmaparājiteaparājitāḥ
Abl.aparājitāyāḥaparājitābhyāmaparājitābhyaḥ
Loc.aparājitāyāmaparājitayoḥaparājitāsu
Voc.aparājiteaparājiteaparājitāḥ


n.sg.du.pl.
Nom.aparājitamaparājiteaparājitāni
Gen.aparājitasyaaparājitayoḥaparājitānām
Dat.aparājitāyaaparājitābhyāmaparājitebhyaḥ
Instr.aparājitenaaparājitābhyāmaparājitaiḥ
Acc.aparājitamaparājiteaparājitāni
Abl.aparājitātaparājitābhyāmaparājitebhyaḥ
Loc.aparājiteaparājitayoḥaparājiteṣu
Voc.aparājitaaparājiteaparājitāni




существительное, м.р.

sg.du.pl.
Nom.aparājitaḥaparājitauaparājitāḥ
Gen.aparājitasyaaparājitayoḥaparājitānām
Dat.aparājitāyaaparājitābhyāmaparājitebhyaḥ
Instr.aparājitenaaparājitābhyāmaparājitaiḥ
Acc.aparājitamaparājitauaparājitān
Abl.aparājitātaparājitābhyāmaparājitebhyaḥ
Loc.aparājiteaparājitayoḥaparājiteṣu
Voc.aparājitaaparājitauaparājitāḥ



Monier-Williams Sanskrit-English Dictionary

 अपराजित [ aparājita ] [ á-parājita ] m. f. n. unconquered , unsurpassed Lit. RV.

  [ aparājita m. a poisonous insect Lit. Suśr.

  Vishṇu

  Śiva

  one of the eleven Rudras Lit. Hariv.

  a class of divinities (constituting one portion of the so-called Anuttara divinities of the Jainas)

  N. of a serpent-demon Lit. MBh.

  of a son of Kṛishṇa Lit. BhP.

  of a mythical sword Lit. Kathās.

  [ aparājitā f. ( with [ diś ] ) the northeast quarter Lit. AitBr.

  [ aparājita m. Durgā

  several plants , Clitoria Ternatea , Marsilea Quadrifolia , Sesbania Aegyptiaca

  a species of the Śarkarī metre (of four lines , each containing fourteen syllables) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,