Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सायन्तन

सायन्तन /sāyantana/ вечерний

Adj., m./n./f.

m.sg.du.pl.
Nom.sāyantanaḥsāyantanausāyantanāḥ
Gen.sāyantanasyasāyantanayoḥsāyantanānām
Dat.sāyantanāyasāyantanābhyāmsāyantanebhyaḥ
Instr.sāyantanenasāyantanābhyāmsāyantanaiḥ
Acc.sāyantanamsāyantanausāyantanān
Abl.sāyantanātsāyantanābhyāmsāyantanebhyaḥ
Loc.sāyantanesāyantanayoḥsāyantaneṣu
Voc.sāyantanasāyantanausāyantanāḥ


f.sg.du.pl.
Nom.sāyantanīsāyantanyausāyantanyaḥ
Gen.sāyantanyāḥsāyantanyoḥsāyantanīnām
Dat.sāyantanyaisāyantanībhyāmsāyantanībhyaḥ
Instr.sāyantanyāsāyantanībhyāmsāyantanībhiḥ
Acc.sāyantanīmsāyantanyausāyantanīḥ
Abl.sāyantanyāḥsāyantanībhyāmsāyantanībhyaḥ
Loc.sāyantanyāmsāyantanyoḥsāyantanīṣu
Voc.sāyantanisāyantanyausāyantanyaḥ


n.sg.du.pl.
Nom.sāyantanamsāyantanesāyantanāni
Gen.sāyantanasyasāyantanayoḥsāyantanānām
Dat.sāyantanāyasāyantanābhyāmsāyantanebhyaḥ
Instr.sāyantanenasāyantanābhyāmsāyantanaiḥ
Acc.sāyantanamsāyantanesāyantanāni
Abl.sāyantanātsāyantanābhyāmsāyantanebhyaḥ
Loc.sāyantanesāyantanayoḥsāyantaneṣu
Voc.sāyantanasāyantanesāyantanāni





Monier-Williams Sanskrit-English Dictionary

---

 सायन्तन [ sāyantana ] [ sāyantana ] m. f. n. relating to evening , vespertine , Lit. Kāv. Lit. Pañcat. Lit. ŚārṅgS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,