Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भवसागर

भवसागर /bhava-sāgara/ m. океан мирского бытия

существительное, м.р.

sg.du.pl.
Nom.bhavasāgaraḥbhavasāgaraubhavasāgarāḥ
Gen.bhavasāgarasyabhavasāgarayoḥbhavasāgarāṇām
Dat.bhavasāgarāyabhavasāgarābhyāmbhavasāgarebhyaḥ
Instr.bhavasāgareṇabhavasāgarābhyāmbhavasāgaraiḥ
Acc.bhavasāgarambhavasāgaraubhavasāgarān
Abl.bhavasāgarātbhavasāgarābhyāmbhavasāgarebhyaḥ
Loc.bhavasāgarebhavasāgarayoḥbhavasāgareṣu
Voc.bhavasāgarabhavasāgaraubhavasāgarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भवसागर [ bhavasāgara ] [ bhavá-sāgara ] ( Lit. Siṃhâs.) m. the ocean of worldly existence.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,