Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिजित्

अभिजित् /abhijit/ победоносный

Adj., m./n./f.

m.sg.du.pl.
Nom.abhijitabhijitauabhijitaḥ
Gen.abhijitaḥabhijitoḥabhijitām
Dat.abhijiteabhijidbhyāmabhijidbhyaḥ
Instr.abhijitāabhijidbhyāmabhijidbhiḥ
Acc.abhijitamabhijitauabhijitaḥ
Abl.abhijitaḥabhijidbhyāmabhijidbhyaḥ
Loc.abhijitiabhijitoḥabhijitsu
Voc.abhijitabhijitauabhijitaḥ


f.sg.du.pl.
Nom.abhijitāabhijiteabhijitāḥ
Gen.abhijitāyāḥabhijitayoḥabhijitānām
Dat.abhijitāyaiabhijitābhyāmabhijitābhyaḥ
Instr.abhijitayāabhijitābhyāmabhijitābhiḥ
Acc.abhijitāmabhijiteabhijitāḥ
Abl.abhijitāyāḥabhijitābhyāmabhijitābhyaḥ
Loc.abhijitāyāmabhijitayoḥabhijitāsu
Voc.abhijiteabhijiteabhijitāḥ


n.sg.du.pl.
Nom.abhijitabhijitīabhijinti
Gen.abhijitaḥabhijitoḥabhijitām
Dat.abhijiteabhijidbhyāmabhijidbhyaḥ
Instr.abhijitāabhijidbhyāmabhijidbhiḥ
Acc.abhijitabhijitīabhijinti
Abl.abhijitaḥabhijidbhyāmabhijidbhyaḥ
Loc.abhijitiabhijitoḥabhijitsu
Voc.abhijitabhijitīabhijinti





Monier-Williams Sanskrit-English Dictionary

 अभिजित् [ abhijit ] [ abhi-jí t ] m. f. n. victorious Lit. VS. xv , 7

  born under the constellation Abhijit Lit. Pāṇ. 4-3 , 36 , ( cf. [ ābhijita ] )

  [ abhijit m. ( [ t ] ) N. of a Soma sacrifice (part of the great sacrifice Gavām-ayana) Lit. AV. Lit. ŚBr.

  N. of a son ( ( Lit. Hariv. ) ) or of the father ( ( Lit. VP. ) ) of Punarvasu

  of Vishṇu Lit. L.

  N. of a star (a Lyrae) Lit. L.

  of the 20th (or 22nd) Nakshatra Lit. AV.

  the eighth Muhūrta of the day (about midday) Lit. Kauś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,