Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्मन्मन्

दुर्मन्मन् /dur-manman/ дурно настроенный

Adj., m./n./f.

m.sg.du.pl.
Nom.durmaṇmādurmaṇmānaudurmaṇmānaḥ
Gen.durmaṇmanaḥdurmaṇmanoḥdurmaṇmanām
Dat.durmaṇmanedurmaṇmabhyāmdurmaṇmabhyaḥ
Instr.durmaṇmanādurmaṇmabhyāmdurmaṇmabhiḥ
Acc.durmaṇmānamdurmaṇmānaudurmaṇmanaḥ
Abl.durmaṇmanaḥdurmaṇmabhyāmdurmaṇmabhyaḥ
Loc.durmaṇmanidurmaṇmanoḥdurmaṇmasu
Voc.durmaṇmandurmaṇmānaudurmaṇmānaḥ


f.sg.du.pl.
Nom.durmanmanādurmanmanedurmanmanāḥ
Gen.durmanmanāyāḥdurmanmanayoḥdurmanmanānām
Dat.durmanmanāyaidurmanmanābhyāmdurmanmanābhyaḥ
Instr.durmanmanayādurmanmanābhyāmdurmanmanābhiḥ
Acc.durmanmanāmdurmanmanedurmanmanāḥ
Abl.durmanmanāyāḥdurmanmanābhyāmdurmanmanābhyaḥ
Loc.durmanmanāyāmdurmanmanayoḥdurmanmanāsu
Voc.durmanmanedurmanmanedurmanmanāḥ


n.sg.du.pl.
Nom.durmaṇmadurmaṇmnī, durmaṇmanīdurmaṇmāni
Gen.durmaṇmanaḥdurmaṇmanoḥdurmaṇmanām
Dat.durmaṇmanedurmaṇmabhyāmdurmaṇmabhyaḥ
Instr.durmaṇmanādurmaṇmabhyāmdurmaṇmabhiḥ
Acc.durmaṇmadurmaṇmnī, durmaṇmanīdurmaṇmāni
Abl.durmaṇmanaḥdurmaṇmabhyāmdurmaṇmabhyaḥ
Loc.durmaṇmanidurmaṇmanoḥdurmaṇmasu
Voc.durmaṇman, durmaṇmadurmaṇmnī, durmaṇmanīdurmaṇmāni





Monier-Williams Sanskrit-English Dictionary

---

  दुर्मन्मन् [ durmanman ] [ dur-mánman ] m. f. n. evil-minded Lit. RV. viii , 49 , 7.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,