Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अश्रुत

अश्रुत /aśruta/
1) неслышный
2) неясный

Adj., m./n./f.

m.sg.du.pl.
Nom.aśrutaḥaśrutauaśrutāḥ
Gen.aśrutasyaaśrutayoḥaśrutānām
Dat.aśrutāyaaśrutābhyāmaśrutebhyaḥ
Instr.aśrutenaaśrutābhyāmaśrutaiḥ
Acc.aśrutamaśrutauaśrutān
Abl.aśrutātaśrutābhyāmaśrutebhyaḥ
Loc.aśruteaśrutayoḥaśruteṣu
Voc.aśrutaaśrutauaśrutāḥ


f.sg.du.pl.
Nom.aśrutāaśruteaśrutāḥ
Gen.aśrutāyāḥaśrutayoḥaśrutānām
Dat.aśrutāyaiaśrutābhyāmaśrutābhyaḥ
Instr.aśrutayāaśrutābhyāmaśrutābhiḥ
Acc.aśrutāmaśruteaśrutāḥ
Abl.aśrutāyāḥaśrutābhyāmaśrutābhyaḥ
Loc.aśrutāyāmaśrutayoḥaśrutāsu
Voc.aśruteaśruteaśrutāḥ


n.sg.du.pl.
Nom.aśrutamaśruteaśrutāni
Gen.aśrutasyaaśrutayoḥaśrutānām
Dat.aśrutāyaaśrutābhyāmaśrutebhyaḥ
Instr.aśrutenaaśrutābhyāmaśrutaiḥ
Acc.aśrutamaśruteaśrutāni
Abl.aśrutātaśrutābhyāmaśrutebhyaḥ
Loc.aśruteaśrutayoḥaśruteṣu
Voc.aśrutaaśruteaśrutāni





Monier-Williams Sanskrit-English Dictionary

अश्रुत [ aśruta ] [ á-śruta ] m. f. n. unheard Lit. ŚBr. xiv ,

not heard from the teacher , not taught Lit. Jaim.

(hence) contrary to the Vedas Lit. L.

untaught , not learned Lit. MBh. v , 1000 and 1369

[ aśruta m. N. of a son of Kṛishṇa , Lit. Hariv. 6190

of a son of Dyutimat Lit. VP.

[ aśrutā f. N. of the wife of Aṅgiras Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,