Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शृङ्गवन्त्

शृङ्गवन्त् /śṛṅgavant/
1) имеющий рога
2) достигший вершины

Adj., m./n./f.

m.sg.du.pl.
Nom.śṛṅgavānśṛṅgavantauśṛṅgavantaḥ
Gen.śṛṅgavataḥśṛṅgavatoḥśṛṅgavatām
Dat.śṛṅgavateśṛṅgavadbhyāmśṛṅgavadbhyaḥ
Instr.śṛṅgavatāśṛṅgavadbhyāmśṛṅgavadbhiḥ
Acc.śṛṅgavantamśṛṅgavantauśṛṅgavataḥ
Abl.śṛṅgavataḥśṛṅgavadbhyāmśṛṅgavadbhyaḥ
Loc.śṛṅgavatiśṛṅgavatoḥśṛṅgavatsu
Voc.śṛṅgavanśṛṅgavantauśṛṅgavantaḥ


f.sg.du.pl.
Nom.śṛṅgavatāśṛṅgavateśṛṅgavatāḥ
Gen.śṛṅgavatāyāḥśṛṅgavatayoḥśṛṅgavatānām
Dat.śṛṅgavatāyaiśṛṅgavatābhyāmśṛṅgavatābhyaḥ
Instr.śṛṅgavatayāśṛṅgavatābhyāmśṛṅgavatābhiḥ
Acc.śṛṅgavatāmśṛṅgavateśṛṅgavatāḥ
Abl.śṛṅgavatāyāḥśṛṅgavatābhyāmśṛṅgavatābhyaḥ
Loc.śṛṅgavatāyāmśṛṅgavatayoḥśṛṅgavatāsu
Voc.śṛṅgavateśṛṅgavateśṛṅgavatāḥ


n.sg.du.pl.
Nom.śṛṅgavatśṛṅgavantī, śṛṅgavatīśṛṅgavanti
Gen.śṛṅgavataḥśṛṅgavatoḥśṛṅgavatām
Dat.śṛṅgavateśṛṅgavadbhyāmśṛṅgavadbhyaḥ
Instr.śṛṅgavatāśṛṅgavadbhyāmśṛṅgavadbhiḥ
Acc.śṛṅgavatśṛṅgavantī, śṛṅgavatīśṛṅgavanti
Abl.śṛṅgavataḥśṛṅgavadbhyāmśṛṅgavadbhyaḥ
Loc.śṛṅgavatiśṛṅgavatoḥśṛṅgavatsu
Voc.śṛṅgavatśṛṅgavantī, śṛṅgavatīśṛṅgavanti





Monier-Williams Sanskrit-English Dictionary

  शृङ्गवत् [ śṛṅgavat ] [ śṛṅga-vat ] m. f. n. horned Lit. MBh.

   having (many) peaks , peaked (as a mountain) Lit. R.

   [ śṛṅgavat m. N. of a mythical mountain forming one of the boundaries of the earth Lit. MBh. Lit. Pur.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,