Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समानिचय

समानिचय /samā-nicaya/ bah. имеющий годовой запас (продовольствия)

Adj., m./n./f.

m.sg.du.pl.
Nom.samānicayaḥsamānicayausamānicayāḥ
Gen.samānicayasyasamānicayayoḥsamānicayānām
Dat.samānicayāyasamānicayābhyāmsamānicayebhyaḥ
Instr.samānicayenasamānicayābhyāmsamānicayaiḥ
Acc.samānicayamsamānicayausamānicayān
Abl.samānicayātsamānicayābhyāmsamānicayebhyaḥ
Loc.samānicayesamānicayayoḥsamānicayeṣu
Voc.samānicayasamānicayausamānicayāḥ


f.sg.du.pl.
Nom.samānicayāsamānicayesamānicayāḥ
Gen.samānicayāyāḥsamānicayayoḥsamānicayānām
Dat.samānicayāyaisamānicayābhyāmsamānicayābhyaḥ
Instr.samānicayayāsamānicayābhyāmsamānicayābhiḥ
Acc.samānicayāmsamānicayesamānicayāḥ
Abl.samānicayāyāḥsamānicayābhyāmsamānicayābhyaḥ
Loc.samānicayāyāmsamānicayayoḥsamānicayāsu
Voc.samānicayesamānicayesamānicayāḥ


n.sg.du.pl.
Nom.samānicayamsamānicayesamānicayāni
Gen.samānicayasyasamānicayayoḥsamānicayānām
Dat.samānicayāyasamānicayābhyāmsamānicayebhyaḥ
Instr.samānicayenasamānicayābhyāmsamānicayaiḥ
Acc.samānicayamsamānicayesamānicayāni
Abl.samānicayātsamānicayābhyāmsamānicayebhyaḥ
Loc.samānicayesamānicayayoḥsamānicayeṣu
Voc.samānicayasamānicayesamānicayāni





Monier-Williams Sanskrit-English Dictionary

---

  समानिचय [ samānicaya ] [ sámā-nicaya ] m. f. n. one who has a store (of provisions) sufficient for a year Lit. Mn. vi , 18. -2.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,