Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तोयज

तोयज /toya-ja/
1. рождённый в воде
2. n. лотос

Adj., m./n./f.

m.sg.du.pl.
Nom.toyajaḥtoyajautoyajāḥ
Gen.toyajasyatoyajayoḥtoyajānām
Dat.toyajāyatoyajābhyāmtoyajebhyaḥ
Instr.toyajenatoyajābhyāmtoyajaiḥ
Acc.toyajamtoyajautoyajān
Abl.toyajāttoyajābhyāmtoyajebhyaḥ
Loc.toyajetoyajayoḥtoyajeṣu
Voc.toyajatoyajautoyajāḥ


f.sg.du.pl.
Nom.toyajātoyajetoyajāḥ
Gen.toyajāyāḥtoyajayoḥtoyajānām
Dat.toyajāyaitoyajābhyāmtoyajābhyaḥ
Instr.toyajayātoyajābhyāmtoyajābhiḥ
Acc.toyajāmtoyajetoyajāḥ
Abl.toyajāyāḥtoyajābhyāmtoyajābhyaḥ
Loc.toyajāyāmtoyajayoḥtoyajāsu
Voc.toyajetoyajetoyajāḥ


n.sg.du.pl.
Nom.toyajamtoyajetoyajāni
Gen.toyajasyatoyajayoḥtoyajānām
Dat.toyajāyatoyajābhyāmtoyajebhyaḥ
Instr.toyajenatoyajābhyāmtoyajaiḥ
Acc.toyajamtoyajetoyajāni
Abl.toyajāttoyajābhyāmtoyajebhyaḥ
Loc.toyajetoyajayoḥtoyajeṣu
Voc.toyajatoyajetoyajāni





Monier-Williams Sanskrit-English Dictionary

---

  तोयज [ toyaja ] [ tóya-ja ] m. f. n. water-born Lit. Hariv.

   " lotus "

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,