Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शरावर

शरावर /śarāvara/ (/śara + āvara/) n.
1) колчан
2) щит
3) панцирь

существительное, м.р.

sg.du.pl.
Nom.śarāvaraḥśarāvarauśarāvarāḥ
Gen.śarāvarasyaśarāvarayoḥśarāvarāṇām
Dat.śarāvarāyaśarāvarābhyāmśarāvarebhyaḥ
Instr.śarāvareṇaśarāvarābhyāmśarāvaraiḥ
Acc.śarāvaramśarāvarauśarāvarān
Abl.śarāvarātśarāvarābhyāmśarāvarebhyaḥ
Loc.śarāvareśarāvarayoḥśarāvareṣu
Voc.śarāvaraśarāvarauśarāvarāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śarāvaramśarāvareśarāvarāṇi
Gen.śarāvarasyaśarāvarayoḥśarāvarāṇām
Dat.śarāvarāyaśarāvarābhyāmśarāvarebhyaḥ
Instr.śarāvareṇaśarāvarābhyāmśarāvaraiḥ
Acc.śarāvaramśarāvareśarāvarāṇi
Abl.śarāvarātśarāvarābhyāmśarāvarebhyaḥ
Loc.śarāvareśarāvarayoḥśarāvareṣu
Voc.śarāvaraśarāvareśarāvarāṇi



Monier-Williams Sanskrit-English Dictionary
---

  शरावर [ śarāvara ] [ śarāvara ] m. a quiver Lit. R.

   [ śarāvara ] n. a shield Lit. MBh.

   (accord. to Lit. Nīlak. also " a coat of mail " ) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,