Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नीलवर्ण

नीलवर्ण /nīla-varṇa/ bah. синего цвета

Adj., m./n./f.

m.sg.du.pl.
Nom.nīlavarṇaḥnīlavarṇaunīlavarṇāḥ
Gen.nīlavarṇasyanīlavarṇayoḥnīlavarṇānām
Dat.nīlavarṇāyanīlavarṇābhyāmnīlavarṇebhyaḥ
Instr.nīlavarṇenanīlavarṇābhyāmnīlavarṇaiḥ
Acc.nīlavarṇamnīlavarṇaunīlavarṇān
Abl.nīlavarṇātnīlavarṇābhyāmnīlavarṇebhyaḥ
Loc.nīlavarṇenīlavarṇayoḥnīlavarṇeṣu
Voc.nīlavarṇanīlavarṇaunīlavarṇāḥ


f.sg.du.pl.
Nom.nīlavarṇānīlavarṇenīlavarṇāḥ
Gen.nīlavarṇāyāḥnīlavarṇayoḥnīlavarṇānām
Dat.nīlavarṇāyainīlavarṇābhyāmnīlavarṇābhyaḥ
Instr.nīlavarṇayānīlavarṇābhyāmnīlavarṇābhiḥ
Acc.nīlavarṇāmnīlavarṇenīlavarṇāḥ
Abl.nīlavarṇāyāḥnīlavarṇābhyāmnīlavarṇābhyaḥ
Loc.nīlavarṇāyāmnīlavarṇayoḥnīlavarṇāsu
Voc.nīlavarṇenīlavarṇenīlavarṇāḥ


n.sg.du.pl.
Nom.nīlavarṇamnīlavarṇenīlavarṇāni
Gen.nīlavarṇasyanīlavarṇayoḥnīlavarṇānām
Dat.nīlavarṇāyanīlavarṇābhyāmnīlavarṇebhyaḥ
Instr.nīlavarṇenanīlavarṇābhyāmnīlavarṇaiḥ
Acc.nīlavarṇamnīlavarṇenīlavarṇāni
Abl.nīlavarṇātnīlavarṇābhyāmnīlavarṇebhyaḥ
Loc.nīlavarṇenīlavarṇayoḥnīlavarṇeṣu
Voc.nīlavarṇanīlavarṇenīlavarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  नीलवर्ण [ nīlavarṇa ] [ nī́la-varṇa ] m. f. n. blue-coloured , blue Lit. Hit.

   [ nīlavarṇa ] m. or n. a radish Lit. L.

   m. Grewia Asiatica Lit. L.

   [ nīlavarṇā ] f. the indigo plant Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,