Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सचित्त

सचित्त /sacitta/ единодушный

Adj., m./n./f.

m.sg.du.pl.
Nom.sacittaḥsacittausacittāḥ
Gen.sacittasyasacittayoḥsacittānām
Dat.sacittāyasacittābhyāmsacittebhyaḥ
Instr.sacittenasacittābhyāmsacittaiḥ
Acc.sacittamsacittausacittān
Abl.sacittātsacittābhyāmsacittebhyaḥ
Loc.sacittesacittayoḥsacitteṣu
Voc.sacittasacittausacittāḥ


f.sg.du.pl.
Nom.sacittāsacittesacittāḥ
Gen.sacittāyāḥsacittayoḥsacittānām
Dat.sacittāyaisacittābhyāmsacittābhyaḥ
Instr.sacittayāsacittābhyāmsacittābhiḥ
Acc.sacittāmsacittesacittāḥ
Abl.sacittāyāḥsacittābhyāmsacittābhyaḥ
Loc.sacittāyāmsacittayoḥsacittāsu
Voc.sacittesacittesacittāḥ


n.sg.du.pl.
Nom.sacittamsacittesacittāni
Gen.sacittasyasacittayoḥsacittānām
Dat.sacittāyasacittābhyāmsacittebhyaḥ
Instr.sacittenasacittābhyāmsacittaiḥ
Acc.sacittamsacittesacittāni
Abl.sacittātsacittābhyāmsacittebhyaḥ
Loc.sacittesacittayoḥsacitteṣu
Voc.sacittasacittesacittāni





Monier-Williams Sanskrit-English Dictionary

---

  सचित्त [ sacitta ] [ sá-citta ] m. f. n. ( [ sá- ] ) of the same mind Lit. AV. ( 1130,3 )

   endowed with reason Lit. Pat. on Lit. Pāṇ. 1-3 , 25 Vārtt. 1 (quot.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,