Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असुख

असुख /asukha/
1. неприятный, болезненный
2. n. горе; беда

Adj., m./n./f.

m.sg.du.pl.
Nom.asukhaḥasukhauasukhāḥ
Gen.asukhasyaasukhayoḥasukhānām
Dat.asukhāyaasukhābhyāmasukhebhyaḥ
Instr.asukhenaasukhābhyāmasukhaiḥ
Acc.asukhamasukhauasukhān
Abl.asukhātasukhābhyāmasukhebhyaḥ
Loc.asukheasukhayoḥasukheṣu
Voc.asukhaasukhauasukhāḥ


f.sg.du.pl.
Nom.asukhāasukheasukhāḥ
Gen.asukhāyāḥasukhayoḥasukhānām
Dat.asukhāyaiasukhābhyāmasukhābhyaḥ
Instr.asukhayāasukhābhyāmasukhābhiḥ
Acc.asukhāmasukheasukhāḥ
Abl.asukhāyāḥasukhābhyāmasukhābhyaḥ
Loc.asukhāyāmasukhayoḥasukhāsu
Voc.asukheasukheasukhāḥ


n.sg.du.pl.
Nom.asukhamasukheasukhāni
Gen.asukhasyaasukhayoḥasukhānām
Dat.asukhāyaasukhābhyāmasukhebhyaḥ
Instr.asukhenaasukhābhyāmasukhaiḥ
Acc.asukhamasukheasukhāni
Abl.asukhātasukhābhyāmasukhebhyaḥ
Loc.asukheasukhayoḥasukheṣu
Voc.asukhaasukheasukhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.asukhamasukheasukhāni
Gen.asukhasyaasukhayoḥasukhānām
Dat.asukhāyaasukhābhyāmasukhebhyaḥ
Instr.asukhenaasukhābhyāmasukhaiḥ
Acc.asukhamasukheasukhāni
Abl.asukhātasukhābhyāmasukhebhyaḥ
Loc.asukheasukhayoḥasukheṣu
Voc.asukhaasukheasukhāni



Monier-Williams Sanskrit-English Dictionary

असुख [ asukha ] [ a-sukha ] m. f. n. unhappy , sorrowful Lit. MBh.

painful Lit. N.

not easy to (Inf.) Lit. Kir. v , 49

[ asukha n. sorrow , pain , affliction Lit. Mn. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,