Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुखशय्या

सुखशय्या /sukha-śayyā/ f. удобное расположение (напр. лагеря)

sg.du.pl.
Nom.sukhaśayyāsukhaśayyesukhaśayyāḥ
Gen.sukhaśayyāyāḥsukhaśayyayoḥsukhaśayyānām
Dat.sukhaśayyāyaisukhaśayyābhyāmsukhaśayyābhyaḥ
Instr.sukhaśayyayāsukhaśayyābhyāmsukhaśayyābhiḥ
Acc.sukhaśayyāmsukhaśayyesukhaśayyāḥ
Abl.sukhaśayyāyāḥsukhaśayyābhyāmsukhaśayyābhyaḥ
Loc.sukhaśayyāyāmsukhaśayyayoḥsukhaśayyāsu
Voc.sukhaśayyesukhaśayyesukhaśayyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुखशय्या [ sukhaśayyā ] [ sukhá-śayyā ] f. a comfortable couch Lit. Vet.

   pleasant rest or sleep Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,