Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वासन्त

वासन्त /vāsanta/ весенний

Adj., m./n./f.

m.sg.du.pl.
Nom.vāsantaḥvāsantauvāsantāḥ
Gen.vāsantasyavāsantayoḥvāsantānām
Dat.vāsantāyavāsantābhyāmvāsantebhyaḥ
Instr.vāsantenavāsantābhyāmvāsantaiḥ
Acc.vāsantamvāsantauvāsantān
Abl.vāsantātvāsantābhyāmvāsantebhyaḥ
Loc.vāsantevāsantayoḥvāsanteṣu
Voc.vāsantavāsantauvāsantāḥ


f.sg.du.pl.
Nom.vāsantīvāsantyauvāsantyaḥ
Gen.vāsantyāḥvāsantyoḥvāsantīnām
Dat.vāsantyaivāsantībhyāmvāsantībhyaḥ
Instr.vāsantyāvāsantībhyāmvāsantībhiḥ
Acc.vāsantīmvāsantyauvāsantīḥ
Abl.vāsantyāḥvāsantībhyāmvāsantībhyaḥ
Loc.vāsantyāmvāsantyoḥvāsantīṣu
Voc.vāsantivāsantyauvāsantyaḥ


n.sg.du.pl.
Nom.vāsantamvāsantevāsantāni
Gen.vāsantasyavāsantayoḥvāsantānām
Dat.vāsantāyavāsantābhyāmvāsantebhyaḥ
Instr.vāsantenavāsantābhyāmvāsantaiḥ
Acc.vāsantamvāsantevāsantāni
Abl.vāsantātvāsantābhyāmvāsantebhyaḥ
Loc.vāsantevāsantayoḥvāsanteṣu
Voc.vāsantavāsantevāsantāni





Monier-Williams Sanskrit-English Dictionary
---

वासन्त [ vāsanta ] [ vāsantá ] m. f. n. ( fr. [ vasanta ] ) relating to or produced in the spring season , vernal Lit. AV.

being in the spring of life , young Lit. W.

= [ avahita ] , or [ vihita ] Lit. L.

[ vāsanta ] m. ( only Lit. L.) a camel

the Indian cuckoo

a young elephant , any young animal

the southern or western wind (= [ malayānila ] q.v.)

Phaseolus Mungo or a black species of this kind of bean

a purple species of Barleria Cristata

Vangueria Spinosa

a dissolute man

[ vāsantī ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,