Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संतापन

संतापन /saṅtāpana/
1) мучающий
2) ноющий, болящий

Adj., m./n./f.

m.sg.du.pl.
Nom.santāpanaḥsantāpanausantāpanāḥ
Gen.santāpanasyasantāpanayoḥsantāpanānām
Dat.santāpanāyasantāpanābhyāmsantāpanebhyaḥ
Instr.santāpanenasantāpanābhyāmsantāpanaiḥ
Acc.santāpanamsantāpanausantāpanān
Abl.santāpanātsantāpanābhyāmsantāpanebhyaḥ
Loc.santāpanesantāpanayoḥsantāpaneṣu
Voc.santāpanasantāpanausantāpanāḥ


f.sg.du.pl.
Nom.santāpanāsantāpanesantāpanāḥ
Gen.santāpanāyāḥsantāpanayoḥsantāpanānām
Dat.santāpanāyaisantāpanābhyāmsantāpanābhyaḥ
Instr.santāpanayāsantāpanābhyāmsantāpanābhiḥ
Acc.santāpanāmsantāpanesantāpanāḥ
Abl.santāpanāyāḥsantāpanābhyāmsantāpanābhyaḥ
Loc.santāpanāyāmsantāpanayoḥsantāpanāsu
Voc.santāpanesantāpanesantāpanāḥ


n.sg.du.pl.
Nom.santāpanamsantāpanesantāpanāni
Gen.santāpanasyasantāpanayoḥsantāpanānām
Dat.santāpanāyasantāpanābhyāmsantāpanebhyaḥ
Instr.santāpanenasantāpanābhyāmsantāpanaiḥ
Acc.santāpanamsantāpanesantāpanāni
Abl.santāpanātsantāpanābhyāmsantāpanebhyaḥ
Loc.santāpanesantāpanayoḥsantāpaneṣu
Voc.santāpanasantāpanesantāpanāni





Monier-Williams Sanskrit-English Dictionary
---

  संतापन [ saṃtāpana ] [ saṃ-tāpana ] m. f. n. burning , paining , afflicting (comp.) Lit. BhP.

   [ saṃtāpana ] m. N. of one of the arrows of Kāma-deva Lit. L.

   of a demon possessing children Lit. Hariv.

   of one of Śiva's attendants Lit. L.

   n. the act of burning , paining , afflicting , exciting passion Lit. W.

   N. of a partic. mythical weapon Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,