Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूक्ष्मपाद

सूक्ष्मपाद /sūkṣma-pāda/ bah. имеющий маленькие ноги

Adj., m./n./f.

m.sg.du.pl.
Nom.sūkṣmapādaḥsūkṣmapādausūkṣmapādāḥ
Gen.sūkṣmapādasyasūkṣmapādayoḥsūkṣmapādānām
Dat.sūkṣmapādāyasūkṣmapādābhyāmsūkṣmapādebhyaḥ
Instr.sūkṣmapādenasūkṣmapādābhyāmsūkṣmapādaiḥ
Acc.sūkṣmapādamsūkṣmapādausūkṣmapādān
Abl.sūkṣmapādātsūkṣmapādābhyāmsūkṣmapādebhyaḥ
Loc.sūkṣmapādesūkṣmapādayoḥsūkṣmapādeṣu
Voc.sūkṣmapādasūkṣmapādausūkṣmapādāḥ


f.sg.du.pl.
Nom.sūkṣmapādāsūkṣmapādesūkṣmapādāḥ
Gen.sūkṣmapādāyāḥsūkṣmapādayoḥsūkṣmapādānām
Dat.sūkṣmapādāyaisūkṣmapādābhyāmsūkṣmapādābhyaḥ
Instr.sūkṣmapādayāsūkṣmapādābhyāmsūkṣmapādābhiḥ
Acc.sūkṣmapādāmsūkṣmapādesūkṣmapādāḥ
Abl.sūkṣmapādāyāḥsūkṣmapādābhyāmsūkṣmapādābhyaḥ
Loc.sūkṣmapādāyāmsūkṣmapādayoḥsūkṣmapādāsu
Voc.sūkṣmapādesūkṣmapādesūkṣmapādāḥ


n.sg.du.pl.
Nom.sūkṣmapādamsūkṣmapādesūkṣmapādāni
Gen.sūkṣmapādasyasūkṣmapādayoḥsūkṣmapādānām
Dat.sūkṣmapādāyasūkṣmapādābhyāmsūkṣmapādebhyaḥ
Instr.sūkṣmapādenasūkṣmapādābhyāmsūkṣmapādaiḥ
Acc.sūkṣmapādamsūkṣmapādesūkṣmapādāni
Abl.sūkṣmapādātsūkṣmapādābhyāmsūkṣmapādebhyaḥ
Loc.sūkṣmapādesūkṣmapādayoḥsūkṣmapādeṣu
Voc.sūkṣmapādasūkṣmapādesūkṣmapādāni





Monier-Williams Sanskrit-English Dictionary
---

  सूक्ष्मपाद [ sūkṣmapāda ] [ sūkṣma-pāda ] m. f. n. having small feet ( [ -tva ] n. ) Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,