Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहधर्मचारिणी

सहधर्मचारिणी /sahadharma-cāriṇī/ f. см. सहधर्मचरी

sg.du.pl.
Nom.sahadharmacāriṇīsahadharmacāriṇyausahadharmacāriṇyaḥ
Gen.sahadharmacāriṇyāḥsahadharmacāriṇyoḥsahadharmacāriṇīnām
Dat.sahadharmacāriṇyaisahadharmacāriṇībhyāmsahadharmacāriṇībhyaḥ
Instr.sahadharmacāriṇyāsahadharmacāriṇībhyāmsahadharmacāriṇībhiḥ
Acc.sahadharmacāriṇīmsahadharmacāriṇyausahadharmacāriṇīḥ
Abl.sahadharmacāriṇyāḥsahadharmacāriṇībhyāmsahadharmacāriṇībhyaḥ
Loc.sahadharmacāriṇyāmsahadharmacāriṇyoḥsahadharmacāriṇīṣu
Voc.sahadharmacāriṇisahadharmacāriṇyausahadharmacāriṇyaḥ



Monier-Williams Sanskrit-English Dictionary

    [ sahadharmacāriṇī ] f. a wife who helps a husband in fulfilling duties , a helpmate , lawful or legitimate wife Lit. R. Lit. Ragh. Lit. Uttarar.










смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,