Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कामग

कामग /kāma-ga/ идущий или действующий по собственному желанию, побуждению

Adj., m./n./f.

m.sg.du.pl.
Nom.kāmagaḥkāmagaukāmagāḥ
Gen.kāmagasyakāmagayoḥkāmagānām
Dat.kāmagāyakāmagābhyāmkāmagebhyaḥ
Instr.kāmagenakāmagābhyāmkāmagaiḥ
Acc.kāmagamkāmagaukāmagān
Abl.kāmagātkāmagābhyāmkāmagebhyaḥ
Loc.kāmagekāmagayoḥkāmageṣu
Voc.kāmagakāmagaukāmagāḥ


f.sg.du.pl.
Nom.kāmagākāmagekāmagāḥ
Gen.kāmagāyāḥkāmagayoḥkāmagānām
Dat.kāmagāyaikāmagābhyāmkāmagābhyaḥ
Instr.kāmagayākāmagābhyāmkāmagābhiḥ
Acc.kāmagāmkāmagekāmagāḥ
Abl.kāmagāyāḥkāmagābhyāmkāmagābhyaḥ
Loc.kāmagāyāmkāmagayoḥkāmagāsu
Voc.kāmagekāmagekāmagāḥ


n.sg.du.pl.
Nom.kāmagamkāmagekāmagāni
Gen.kāmagasyakāmagayoḥkāmagānām
Dat.kāmagāyakāmagābhyāmkāmagebhyaḥ
Instr.kāmagenakāmagābhyāmkāmagaiḥ
Acc.kāmagamkāmagekāmagāni
Abl.kāmagātkāmagābhyāmkāmagebhyaḥ
Loc.kāmagekāmagayoḥkāmageṣu
Voc.kāmagakāmagekāmagāni





Monier-Williams Sanskrit-English Dictionary

  कामग [ kāmaga ] [ kā́ma-ga ] m. f. n. going or coming of one's own accord

   moving or acting as one pleases Lit. MBh. Lit. R.

   following one's impulses , indulging one's passions , running after men or women Lit. Yājñ. iii , 6 ( of a woman = [ kulaṭā ] Comm.)

   [ kāmaga m. one who comes accidentally or unexpectedly , casual visitor , one who travels about without any specific purpose Lit. Nal. xviii , 23

   [ kāmagā f. a female Kokila Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,