Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैयाघ्र

वैयाघ्र /vaiyāghra/
1. тигровый
2. n. тигровая шкура

Adj., m./n./f.

m.sg.du.pl.
Nom.vaiyāghraḥvaiyāghrauvaiyāghrāḥ
Gen.vaiyāghrasyavaiyāghrayoḥvaiyāghrāṇām
Dat.vaiyāghrāyavaiyāghrābhyāmvaiyāghrebhyaḥ
Instr.vaiyāghreṇavaiyāghrābhyāmvaiyāghraiḥ
Acc.vaiyāghramvaiyāghrauvaiyāghrān
Abl.vaiyāghrātvaiyāghrābhyāmvaiyāghrebhyaḥ
Loc.vaiyāghrevaiyāghrayoḥvaiyāghreṣu
Voc.vaiyāghravaiyāghrauvaiyāghrāḥ


f.sg.du.pl.
Nom.vaiyāghrāvaiyāghrevaiyāghrāḥ
Gen.vaiyāghrāyāḥvaiyāghrayoḥvaiyāghrāṇām
Dat.vaiyāghrāyaivaiyāghrābhyāmvaiyāghrābhyaḥ
Instr.vaiyāghrayāvaiyāghrābhyāmvaiyāghrābhiḥ
Acc.vaiyāghrāmvaiyāghrevaiyāghrāḥ
Abl.vaiyāghrāyāḥvaiyāghrābhyāmvaiyāghrābhyaḥ
Loc.vaiyāghrāyāmvaiyāghrayoḥvaiyāghrāsu
Voc.vaiyāghrevaiyāghrevaiyāghrāḥ


n.sg.du.pl.
Nom.vaiyāghramvaiyāghrevaiyāghrāṇi
Gen.vaiyāghrasyavaiyāghrayoḥvaiyāghrāṇām
Dat.vaiyāghrāyavaiyāghrābhyāmvaiyāghrebhyaḥ
Instr.vaiyāghreṇavaiyāghrābhyāmvaiyāghraiḥ
Acc.vaiyāghramvaiyāghrevaiyāghrāṇi
Abl.vaiyāghrātvaiyāghrābhyāmvaiyāghrebhyaḥ
Loc.vaiyāghrevaiyāghrayoḥvaiyāghreṣu
Voc.vaiyāghravaiyāghrevaiyāghrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaiyāghramvaiyāghrevaiyāghrāṇi
Gen.vaiyāghrasyavaiyāghrayoḥvaiyāghrāṇām
Dat.vaiyāghrāyavaiyāghrābhyāmvaiyāghrebhyaḥ
Instr.vaiyāghreṇavaiyāghrābhyāmvaiyāghraiḥ
Acc.vaiyāghramvaiyāghrevaiyāghrāṇi
Abl.vaiyāghrātvaiyāghrābhyāmvaiyāghrebhyaḥ
Loc.vaiyāghrevaiyāghrayoḥvaiyāghreṣu
Voc.vaiyāghravaiyāghrevaiyāghrāṇi



Monier-Williams Sanskrit-English Dictionary

---

वैयाघ्र [ vaiyāghra ] [ vaí yāghra ] m. f. n. ( fr. [ vyāghra ] ) coming from or belonging to a tiger , made of or covered with a tiger's skin Lit. AV. Lit. GṛŚrS.

derived from Vyāghra ( [ dharmāḥ ] ) Lit. Cat.

[ vaiyāghra ] m. a car covered with a tiger's skin Lit. A.

n. a tiger's skin Lit. AV. Lit. ŚāṅkhŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,