Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गोमय

गोमय /gomaya/
1.
1) состоящий из коров
2) полный коровьего помёта
2. m., n. коровий помёт

Adj., m./n./f.

m.sg.du.pl.
Nom.gomayaḥgomayaugomayāḥ
Gen.gomayasyagomayayoḥgomayānām
Dat.gomayāyagomayābhyāmgomayebhyaḥ
Instr.gomayenagomayābhyāmgomayaiḥ
Acc.gomayamgomayaugomayān
Abl.gomayātgomayābhyāmgomayebhyaḥ
Loc.gomayegomayayoḥgomayeṣu
Voc.gomayagomayaugomayāḥ


f.sg.du.pl.
Nom.gomayāgomayegomayāḥ
Gen.gomayāyāḥgomayayoḥgomayānām
Dat.gomayāyaigomayābhyāmgomayābhyaḥ
Instr.gomayayāgomayābhyāmgomayābhiḥ
Acc.gomayāmgomayegomayāḥ
Abl.gomayāyāḥgomayābhyāmgomayābhyaḥ
Loc.gomayāyāmgomayayoḥgomayāsu
Voc.gomayegomayegomayāḥ


n.sg.du.pl.
Nom.gomayamgomayegomayāni
Gen.gomayasyagomayayoḥgomayānām
Dat.gomayāyagomayābhyāmgomayebhyaḥ
Instr.gomayenagomayābhyāmgomayaiḥ
Acc.gomayamgomayegomayāni
Abl.gomayātgomayābhyāmgomayebhyaḥ
Loc.gomayegomayayoḥgomayeṣu
Voc.gomayagomayegomayāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.gomayamgomayegomayāni
Gen.gomayasyagomayayoḥgomayānām
Dat.gomayāyagomayābhyāmgomayebhyaḥ
Instr.gomayenagomayābhyāmgomayaiḥ
Acc.gomayamgomayegomayāni
Abl.gomayātgomayābhyāmgomayebhyaḥ
Loc.gomayegomayayoḥgomayeṣu
Voc.gomayagomayegomayāni



Monier-Williams Sanskrit-English Dictionary
---

  गोमय [ gomaya ] [ gó-máya ] m. f. n. consisting of cattle Lit. RV. x , 62 , 2

   defiled with cow-dung Lit. R. ii , v

   [ gomaya n. often pl. , rarely m. (g. [ ardharcādi ] ) cow-dung Lit. ŚBr. xii Lit. ĀśvGṛ. Lit. Kauś. Lit. Gobh. Lit. Mn.

   n. dung Lit. VarBṛS. lv , 30

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,