Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रचण्डपाण्डव

प्रचण्डपाण्डव /pracaṇḍa-pāṇḍava/ n. «Разгневанные Пандавы» — назв. драмы, сюжет к-рой заимствован из «Махабхараты»

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pracaṇḍapāṇḍavampracaṇḍapāṇḍavepracaṇḍapāṇḍavāni
Gen.pracaṇḍapāṇḍavasyapracaṇḍapāṇḍavayoḥpracaṇḍapāṇḍavānām
Dat.pracaṇḍapāṇḍavāyapracaṇḍapāṇḍavābhyāmpracaṇḍapāṇḍavebhyaḥ
Instr.pracaṇḍapāṇḍavenapracaṇḍapāṇḍavābhyāmpracaṇḍapāṇḍavaiḥ
Acc.pracaṇḍapāṇḍavampracaṇḍapāṇḍavepracaṇḍapāṇḍavāni
Abl.pracaṇḍapāṇḍavātpracaṇḍapāṇḍavābhyāmpracaṇḍapāṇḍavebhyaḥ
Loc.pracaṇḍapāṇḍavepracaṇḍapāṇḍavayoḥpracaṇḍapāṇḍaveṣu
Voc.pracaṇḍapāṇḍavapracaṇḍapāṇḍavepracaṇḍapāṇḍavāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रचण्डपाण्डव [ pracaṇḍapāṇḍava ] [ pra-caṇḍa-pāṇḍava ] n. " the wrathful sons of Pāṇḍu " , N. of a drama by Rāja-śekhara (= [ bāla-bhārata ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,