Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रुतिमहन्त्

श्रुतिमहन्त् /śruti-mahant/
1) срёдущий в священном знании
2) высокоучёный

Adj., m./n./f.

m.sg.du.pl.
Nom.śrutimahānśrutimahāntauśrutimahāntaḥ
Gen.śrutimahataḥśrutimahatoḥśrutimahatām
Dat.śrutimahateśrutimahadbhyāmśrutimahadbhyaḥ
Instr.śrutimahatāśrutimahadbhyāmśrutimahadbhiḥ
Acc.śrutimahāntamśrutimahāntauśrutimahataḥ
Abl.śrutimahataḥśrutimahadbhyāmśrutimahadbhyaḥ
Loc.śrutimahatiśrutimahatoḥśrutimahatsu
Voc.śrutimahānśrutimahāntauśrutimahāntaḥ


f.sg.du.pl.
Nom.śrutimahatāśrutimahateśrutimahatāḥ
Gen.śrutimahatāyāḥśrutimahatayoḥśrutimahatānām
Dat.śrutimahatāyaiśrutimahatābhyāmśrutimahatābhyaḥ
Instr.śrutimahatayāśrutimahatābhyāmśrutimahatābhiḥ
Acc.śrutimahatāmśrutimahateśrutimahatāḥ
Abl.śrutimahatāyāḥśrutimahatābhyāmśrutimahatābhyaḥ
Loc.śrutimahatāyāmśrutimahatayoḥśrutimahatāsu
Voc.śrutimahateśrutimahateśrutimahatāḥ


n.sg.du.pl.
Nom.śrutimahatśrutimahatīśrutimahānti
Gen.śrutimahataḥśrutimahatoḥśrutimahatām
Dat.śrutimahateśrutimahadbhyāmśrutimahadbhyaḥ
Instr.śrutimahatāśrutimahadbhyāmśrutimahadbhiḥ
Acc.śrutimahatśrutimahatīśrutimahānti
Abl.śrutimahataḥśrutimahadbhyāmśrutimahadbhyaḥ
Loc.śrutimahatiśrutimahatoḥśrutimahatsu
Voc.śrutimahatśrutimahatīśrutimahānti





Monier-Williams Sanskrit-English Dictionary

  श्रुतिमहत् [ śrutimahat ] [ śrúti-mahat ] m. f. n. mighty in sacred knowledge (v.l. [ śruta-m ] ) Lit. Śak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,