Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुनासिक

अनुनासिक /anunāsika/ лингв.
1. носовой
2. m. назализованный гласный

Adj., m./n./f.

m.sg.du.pl.
Nom.anunāsikaḥanunāsikauanunāsikāḥ
Gen.anunāsikasyaanunāsikayoḥanunāsikānām
Dat.anunāsikāyaanunāsikābhyāmanunāsikebhyaḥ
Instr.anunāsikenaanunāsikābhyāmanunāsikaiḥ
Acc.anunāsikamanunāsikauanunāsikān
Abl.anunāsikātanunāsikābhyāmanunāsikebhyaḥ
Loc.anunāsikeanunāsikayoḥanunāsikeṣu
Voc.anunāsikaanunāsikauanunāsikāḥ


f.sg.du.pl.
Nom.anunāsikāanunāsikeanunāsikāḥ
Gen.anunāsikāyāḥanunāsikayoḥanunāsikānām
Dat.anunāsikāyaianunāsikābhyāmanunāsikābhyaḥ
Instr.anunāsikayāanunāsikābhyāmanunāsikābhiḥ
Acc.anunāsikāmanunāsikeanunāsikāḥ
Abl.anunāsikāyāḥanunāsikābhyāmanunāsikābhyaḥ
Loc.anunāsikāyāmanunāsikayoḥanunāsikāsu
Voc.anunāsikeanunāsikeanunāsikāḥ


n.sg.du.pl.
Nom.anunāsikamanunāsikeanunāsikāni
Gen.anunāsikasyaanunāsikayoḥanunāsikānām
Dat.anunāsikāyaanunāsikābhyāmanunāsikebhyaḥ
Instr.anunāsikenaanunāsikābhyāmanunāsikaiḥ
Acc.anunāsikamanunāsikeanunāsikāni
Abl.anunāsikātanunāsikābhyāmanunāsikebhyaḥ
Loc.anunāsikeanunāsikayoḥanunāsikeṣu
Voc.anunāsikaanunāsikeanunāsikāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.anunāsikam, anunāsikamanunāsike, anunāsikeanunāsikāni, anunāsikāni
Gen.anunāsikasya, anunāsikasyaanunāsikayoḥ, anunāsikayoḥanunāsikānām, anunāsikānām
Dat.anunāsikāya, anunāsikāyaanunāsikābhyām, anunāsikābhyāmanunāsikebhyaḥ, anunāsikebhyaḥ
Instr.anunāsikena, anunāsikenaanunāsikābhyām, anunāsikābhyāmanunāsikaiḥ, anunāsikaiḥ
Acc.anunāsikam, anunāsikamanunāsike, anunāsikeanunāsikāni, anunāsikāni
Abl.anunāsikāt, anunāsikātanunāsikābhyām, anunāsikābhyāmanunāsikebhyaḥ, anunāsikebhyaḥ
Loc.anunāsike, anunāsikeanunāsikayoḥ, anunāsikayoḥanunāsikeṣu, anunāsikeṣu
Voc.anunāsika, anunāsikaanunāsike, anunāsikeanunāsikāni, anunāsikāni


существительное, м.р.

sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.



Monier-Williams Sanskrit-English Dictionary

अनुनासिक [ anunāsika ] [ anu-nāsika ] m. f. n. nasal , uttered through the nose (as one of the five nasal consonants , or a vowel , or the three semivowels [ y ] , [ v ] , [ l ] , under certain circumstances ; in the case of vowels and semivowels , the mark ँ is used to denote this nasalization)

the nasal mark ँ

[ anunāsika n. a nasal twang

speaking through the nose (a fault in pronunciation) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,