Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घूर्णन

घूर्णन /ghūrṇana/ n. шатание, колебание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ghūrṇanamghūrṇaneghūrṇanāni
Gen.ghūrṇanasyaghūrṇanayoḥghūrṇanānām
Dat.ghūrṇanāyaghūrṇanābhyāmghūrṇanebhyaḥ
Instr.ghūrṇanenaghūrṇanābhyāmghūrṇanaiḥ
Acc.ghūrṇanamghūrṇaneghūrṇanāni
Abl.ghūrṇanātghūrṇanābhyāmghūrṇanebhyaḥ
Loc.ghūrṇaneghūrṇanayoḥghūrṇaneṣu
Voc.ghūrṇanaghūrṇaneghūrṇanāni



Monier-Williams Sanskrit-English Dictionary
---

 घूर्णन [ ghūrṇana ] [ ghūrṇana n. moving to and fro , shaking Lit. Naish. v , 126 Lit. Gīt. ix , 11

  [ ghūrṇanā f. id. Lit. Sāh. iii , 151.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,