Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वजित्

विश्वजित् /viśva-jit/
1. всё добывающий или приобретающий
2. m.
1) покоритель всего
2) сеть Варуны ; см. वरुण 1);
3) m. nom. pr. эпитет Вишну; см. विष्णु 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.viśvajitviśvajitauviśvajitaḥ
Gen.viśvajitaḥviśvajitoḥviśvajitām
Dat.viśvajiteviśvajidbhyāmviśvajidbhyaḥ
Instr.viśvajitāviśvajidbhyāmviśvajidbhiḥ
Acc.viśvajitamviśvajitauviśvajitaḥ
Abl.viśvajitaḥviśvajidbhyāmviśvajidbhyaḥ
Loc.viśvajitiviśvajitoḥviśvajitsu
Voc.viśvajitviśvajitauviśvajitaḥ


f.sg.du.pl.
Nom.viśvajitāviśvajiteviśvajitāḥ
Gen.viśvajitāyāḥviśvajitayoḥviśvajitānām
Dat.viśvajitāyaiviśvajitābhyāmviśvajitābhyaḥ
Instr.viśvajitayāviśvajitābhyāmviśvajitābhiḥ
Acc.viśvajitāmviśvajiteviśvajitāḥ
Abl.viśvajitāyāḥviśvajitābhyāmviśvajitābhyaḥ
Loc.viśvajitāyāmviśvajitayoḥviśvajitāsu
Voc.viśvajiteviśvajiteviśvajitāḥ


n.sg.du.pl.
Nom.viśvajitviśvajitīviśvajinti
Gen.viśvajitaḥviśvajitoḥviśvajitām
Dat.viśvajiteviśvajidbhyāmviśvajidbhyaḥ
Instr.viśvajitāviśvajidbhyāmviśvajidbhiḥ
Acc.viśvajitviśvajitīviśvajinti
Abl.viśvajitaḥviśvajidbhyāmviśvajidbhyaḥ
Loc.viśvajitiviśvajitoḥviśvajitsu
Voc.viśvajitviśvajitīviśvajinti




существительное, м.р.

sg.du.pl.
Nom.viśvajitviśvajitauviśvajitaḥ
Gen.viśvajitaḥviśvajitoḥviśvajitām
Dat.viśvajiteviśvajidbhyāmviśvajidbhyaḥ
Instr.viśvajitāviśvajidbhyāmviśvajidbhiḥ
Acc.viśvajitamviśvajitauviśvajitaḥ
Abl.viśvajitaḥviśvajidbhyāmviśvajidbhyaḥ
Loc.viśvajitiviśvajitoḥviśvajitsu
Voc.viśvajitviśvajitauviśvajitaḥ



Monier-Williams Sanskrit-English Dictionary

---

  विश्वजित् [ viśvajit ] [ ví śva-jí t ] m. f. n. all-conquering , all-subduing Lit. RV. Lit. AV. Lit. BhP.

   [ viśvajit ] m. N. of an Ekâha in the Gavām-ayana rite (the 4th day after the Vishuvat) Lit. AV.

   a partic. form of Fire Lit. MBh.

   the cord or noose of Varuṇa Lit. W.

   N. of a Dānava Lit. MBh.

   of a son of Gādhi Lit. Hariv.

   of various other persons Lit. ib. Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,