Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृष्टिमन्त्

वृष्टिमन्त् /vṛṣṭimant/
1. изливающий дождь; дождливый
2. m. облако

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣṭimānvṛṣṭimantauvṛṣṭimantaḥ
Gen.vṛṣṭimataḥvṛṣṭimatoḥvṛṣṭimatām
Dat.vṛṣṭimatevṛṣṭimadbhyāmvṛṣṭimadbhyaḥ
Instr.vṛṣṭimatāvṛṣṭimadbhyāmvṛṣṭimadbhiḥ
Acc.vṛṣṭimantamvṛṣṭimantauvṛṣṭimataḥ
Abl.vṛṣṭimataḥvṛṣṭimadbhyāmvṛṣṭimadbhyaḥ
Loc.vṛṣṭimativṛṣṭimatoḥvṛṣṭimatsu
Voc.vṛṣṭimanvṛṣṭimantauvṛṣṭimantaḥ


f.sg.du.pl.
Nom.vṛṣṭimatāvṛṣṭimatevṛṣṭimatāḥ
Gen.vṛṣṭimatāyāḥvṛṣṭimatayoḥvṛṣṭimatānām
Dat.vṛṣṭimatāyaivṛṣṭimatābhyāmvṛṣṭimatābhyaḥ
Instr.vṛṣṭimatayāvṛṣṭimatābhyāmvṛṣṭimatābhiḥ
Acc.vṛṣṭimatāmvṛṣṭimatevṛṣṭimatāḥ
Abl.vṛṣṭimatāyāḥvṛṣṭimatābhyāmvṛṣṭimatābhyaḥ
Loc.vṛṣṭimatāyāmvṛṣṭimatayoḥvṛṣṭimatāsu
Voc.vṛṣṭimatevṛṣṭimatevṛṣṭimatāḥ


n.sg.du.pl.
Nom.vṛṣṭimatvṛṣṭimantī, vṛṣṭimatīvṛṣṭimanti
Gen.vṛṣṭimataḥvṛṣṭimatoḥvṛṣṭimatām
Dat.vṛṣṭimatevṛṣṭimadbhyāmvṛṣṭimadbhyaḥ
Instr.vṛṣṭimatāvṛṣṭimadbhyāmvṛṣṭimadbhiḥ
Acc.vṛṣṭimatvṛṣṭimantī, vṛṣṭimatīvṛṣṭimanti
Abl.vṛṣṭimataḥvṛṣṭimadbhyāmvṛṣṭimadbhyaḥ
Loc.vṛṣṭimativṛṣṭimatoḥvṛṣṭimatsu
Voc.vṛṣṭimatvṛṣṭimantī, vṛṣṭimatīvṛṣṭimanti




существительное, м.р.

sg.du.pl.
Nom.vṛṣṭimānvṛṣṭimantauvṛṣṭimantaḥ
Gen.vṛṣṭimataḥvṛṣṭimatoḥvṛṣṭimatām
Dat.vṛṣṭimatevṛṣṭimadbhyāmvṛṣṭimadbhyaḥ
Instr.vṛṣṭimatāvṛṣṭimadbhyāmvṛṣṭimadbhiḥ
Acc.vṛṣṭimantamvṛṣṭimantauvṛṣṭimataḥ
Abl.vṛṣṭimataḥvṛṣṭimadbhyāmvṛṣṭimadbhyaḥ
Loc.vṛṣṭimativṛṣṭimatoḥvṛṣṭimatsu
Voc.vṛṣṭimanvṛṣṭimantauvṛṣṭimantaḥ



Monier-Williams Sanskrit-English Dictionary

  वृष्टिमत् [ vṛṣṭimat ] [ vṛṣṭí -mát ] m. f. n. ( or [ vṛ́ṣṭi-mat ] ) rainy , raining Lit. RV. Lit. ŚBr. Lit. MBh.

   [ vṛṣṭimat m. N. of a son of Kavi-ratha Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,