Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निराश

निराश /nirāśa/ лишённый всякого желания и всякой надежды, отчаявшийся

Adj., m./n./f.

m.sg.du.pl.
Nom.nirāśaḥnirāśaunirāśāḥ
Gen.nirāśasyanirāśayoḥnirāśānām
Dat.nirāśāyanirāśābhyāmnirāśebhyaḥ
Instr.nirāśenanirāśābhyāmnirāśaiḥ
Acc.nirāśamnirāśaunirāśān
Abl.nirāśātnirāśābhyāmnirāśebhyaḥ
Loc.nirāśenirāśayoḥnirāśeṣu
Voc.nirāśanirāśaunirāśāḥ


f.sg.du.pl.
Nom.nirāśānirāśenirāśāḥ
Gen.nirāśāyāḥnirāśayoḥnirāśānām
Dat.nirāśāyainirāśābhyāmnirāśābhyaḥ
Instr.nirāśayānirāśābhyāmnirāśābhiḥ
Acc.nirāśāmnirāśenirāśāḥ
Abl.nirāśāyāḥnirāśābhyāmnirāśābhyaḥ
Loc.nirāśāyāmnirāśayoḥnirāśāsu
Voc.nirāśenirāśenirāśāḥ


n.sg.du.pl.
Nom.nirāśamnirāśenirāśāni
Gen.nirāśasyanirāśayoḥnirāśānām
Dat.nirāśāyanirāśābhyāmnirāśebhyaḥ
Instr.nirāśenanirāśābhyāmnirāśaiḥ
Acc.nirāśamnirāśenirāśāni
Abl.nirāśātnirāśābhyāmnirāśebhyaḥ
Loc.nirāśenirāśayoḥnirāśeṣu
Voc.nirāśanirāśenirāśāni





Monier-Williams Sanskrit-English Dictionary
---

  निराश [ nirāśa ] [ nir-āśa ] m. f. n. without any hope or wish or desire , indifferent Lit. Kap. Lit. Kāv. Lit. Rājat. ( [ āśām nir-āśāṃ ] √ [ kṛ ] , to make hope hopeless i.e. giving up all hope Lit. MBh. xii , 6647 ; cf. 6520)

   despairing or despondent of ( with loc. dat. acc. and [ prati ] abl. , or comp.) Lit. MBh. Lit. R.

   [ nirāśā ] f. hopelessness , despair Lit. Subh. Lit. Hcar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,