Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अश्मन्मय

अश्मन्मय /aśmanmaya/ каменный

Adj., m./n./f.

m.sg.du.pl.
Nom.aśmanmayaḥaśmanmayauaśmanmayāḥ
Gen.aśmanmayasyaaśmanmayayoḥaśmanmayānām
Dat.aśmanmayāyaaśmanmayābhyāmaśmanmayebhyaḥ
Instr.aśmanmayenaaśmanmayābhyāmaśmanmayaiḥ
Acc.aśmanmayamaśmanmayauaśmanmayān
Abl.aśmanmayātaśmanmayābhyāmaśmanmayebhyaḥ
Loc.aśmanmayeaśmanmayayoḥaśmanmayeṣu
Voc.aśmanmayaaśmanmayauaśmanmayāḥ


f.sg.du.pl.
Nom.aśmanmayīaśmanmayyauaśmanmayyaḥ
Gen.aśmanmayyāḥaśmanmayyoḥaśmanmayīnām
Dat.aśmanmayyaiaśmanmayībhyāmaśmanmayībhyaḥ
Instr.aśmanmayyāaśmanmayībhyāmaśmanmayībhiḥ
Acc.aśmanmayīmaśmanmayyauaśmanmayīḥ
Abl.aśmanmayyāḥaśmanmayībhyāmaśmanmayībhyaḥ
Loc.aśmanmayyāmaśmanmayyoḥaśmanmayīṣu
Voc.aśmanmayiaśmanmayyauaśmanmayyaḥ


n.sg.du.pl.
Nom.aśmanmayamaśmanmayeaśmanmayāni
Gen.aśmanmayasyaaśmanmayayoḥaśmanmayānām
Dat.aśmanmayāyaaśmanmayābhyāmaśmanmayebhyaḥ
Instr.aśmanmayenaaśmanmayābhyāmaśmanmayaiḥ
Acc.aśmanmayamaśmanmayeaśmanmayāni
Abl.aśmanmayātaśmanmayābhyāmaśmanmayebhyaḥ
Loc.aśmanmayeaśmanmayayoḥaśmanmayeṣu
Voc.aśmanmayaaśmanmayeaśmanmayāni





Monier-Williams Sanskrit-English Dictionary

  अश्मन्मय [ aśmanmaya ] [ áśman-máya ] m. f. n. made of stone Lit. RV. iv , 30 , 20 ; x , 67 , 3 ; 101 , 10 ( cf. [ aśma-máya ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,