Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऊर्ध्वकर

ऊर्ध्वकर /ūrdhva-kara/ bah. с поднятыми руками

Adj., m./n./f.

m.sg.du.pl.
Nom.ūrdhvakaraḥūrdhvakarauūrdhvakarāḥ
Gen.ūrdhvakarasyaūrdhvakarayoḥūrdhvakarāṇām
Dat.ūrdhvakarāyaūrdhvakarābhyāmūrdhvakarebhyaḥ
Instr.ūrdhvakareṇaūrdhvakarābhyāmūrdhvakaraiḥ
Acc.ūrdhvakaramūrdhvakarauūrdhvakarān
Abl.ūrdhvakarātūrdhvakarābhyāmūrdhvakarebhyaḥ
Loc.ūrdhvakareūrdhvakarayoḥūrdhvakareṣu
Voc.ūrdhvakaraūrdhvakarauūrdhvakarāḥ


f.sg.du.pl.
Nom.ūrdhvakarāūrdhvakareūrdhvakarāḥ
Gen.ūrdhvakarāyāḥūrdhvakarayoḥūrdhvakarāṇām
Dat.ūrdhvakarāyaiūrdhvakarābhyāmūrdhvakarābhyaḥ
Instr.ūrdhvakarayāūrdhvakarābhyāmūrdhvakarābhiḥ
Acc.ūrdhvakarāmūrdhvakareūrdhvakarāḥ
Abl.ūrdhvakarāyāḥūrdhvakarābhyāmūrdhvakarābhyaḥ
Loc.ūrdhvakarāyāmūrdhvakarayoḥūrdhvakarāsu
Voc.ūrdhvakareūrdhvakareūrdhvakarāḥ


n.sg.du.pl.
Nom.ūrdhvakaramūrdhvakareūrdhvakarāṇi
Gen.ūrdhvakarasyaūrdhvakarayoḥūrdhvakarāṇām
Dat.ūrdhvakarāyaūrdhvakarābhyāmūrdhvakarebhyaḥ
Instr.ūrdhvakareṇaūrdhvakarābhyāmūrdhvakaraiḥ
Acc.ūrdhvakaramūrdhvakareūrdhvakarāṇi
Abl.ūrdhvakarātūrdhvakarābhyāmūrdhvakarebhyaḥ
Loc.ūrdhvakareūrdhvakarayoḥūrdhvakareṣu
Voc.ūrdhvakaraūrdhvakareūrdhvakarāṇi





Monier-Williams Sanskrit-English Dictionary

  ऊर्ध्वकर [ ūrdhvakara ] [ ūrdhvá-kara ] m. an upper hand (of Vishṇu) Lit. Hcat.

   [ ūrdhvakara m. f. n. having the hands raised upwards (and also casting rays of light upwards) , Lit. Ratnāv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,