Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्रत्य

व्रत्य /vratya/
1) послушный
2) верный

Adj., m./n./f.

m.sg.du.pl.
Nom.vratyaḥvratyauvratyāḥ
Gen.vratyasyavratyayoḥvratyānām
Dat.vratyāyavratyābhyāmvratyebhyaḥ
Instr.vratyenavratyābhyāmvratyaiḥ
Acc.vratyamvratyauvratyān
Abl.vratyātvratyābhyāmvratyebhyaḥ
Loc.vratyevratyayoḥvratyeṣu
Voc.vratyavratyauvratyāḥ


f.sg.du.pl.
Nom.vratyāvratyevratyāḥ
Gen.vratyāyāḥvratyayoḥvratyānām
Dat.vratyāyaivratyābhyāmvratyābhyaḥ
Instr.vratyayāvratyābhyāmvratyābhiḥ
Acc.vratyāmvratyevratyāḥ
Abl.vratyāyāḥvratyābhyāmvratyābhyaḥ
Loc.vratyāyāmvratyayoḥvratyāsu
Voc.vratyevratyevratyāḥ


n.sg.du.pl.
Nom.vratyamvratyevratyāni
Gen.vratyasyavratyayoḥvratyānām
Dat.vratyāyavratyābhyāmvratyebhyaḥ
Instr.vratyenavratyābhyāmvratyaiḥ
Acc.vratyamvratyevratyāni
Abl.vratyātvratyābhyāmvratyebhyaḥ
Loc.vratyevratyayoḥvratyeṣu
Voc.vratyavratyevratyāni





Monier-Williams Sanskrit-English Dictionary
---

 व्रत्य [ vratya ] [ vratyá ] m. f. n. obedient , faithful ( with gen.) Lit. RV.

  ( [ vrátya ] ) , suitable or belonging to or fit for a religious observance , engaged in a religious observance Lit. TS. Lit. Br. Lit. ŚrS.

  [ vratya ] n. food suitable for a fast-day Lit. KātyŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,