Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्रोतस्य

स्रोतस्य /srotasya/
1. текущий потоками
2. m. вор

Adj., m./n./f.

m.sg.du.pl.
Nom.srotasyaḥsrotasyausrotasyāḥ
Gen.srotasyasyasrotasyayoḥsrotasyānām
Dat.srotasyāyasrotasyābhyāmsrotasyebhyaḥ
Instr.srotasyenasrotasyābhyāmsrotasyaiḥ
Acc.srotasyamsrotasyausrotasyān
Abl.srotasyātsrotasyābhyāmsrotasyebhyaḥ
Loc.srotasyesrotasyayoḥsrotasyeṣu
Voc.srotasyasrotasyausrotasyāḥ


f.sg.du.pl.
Nom.srotasyāsrotasyesrotasyāḥ
Gen.srotasyāyāḥsrotasyayoḥsrotasyānām
Dat.srotasyāyaisrotasyābhyāmsrotasyābhyaḥ
Instr.srotasyayāsrotasyābhyāmsrotasyābhiḥ
Acc.srotasyāmsrotasyesrotasyāḥ
Abl.srotasyāyāḥsrotasyābhyāmsrotasyābhyaḥ
Loc.srotasyāyāmsrotasyayoḥsrotasyāsu
Voc.srotasyesrotasyesrotasyāḥ


n.sg.du.pl.
Nom.srotasyamsrotasyesrotasyāni
Gen.srotasyasyasrotasyayoḥsrotasyānām
Dat.srotasyāyasrotasyābhyāmsrotasyebhyaḥ
Instr.srotasyenasrotasyābhyāmsrotasyaiḥ
Acc.srotasyamsrotasyesrotasyāni
Abl.srotasyātsrotasyābhyāmsrotasyebhyaḥ
Loc.srotasyesrotasyayoḥsrotasyeṣu
Voc.srotasyasrotasyesrotasyāni




существительное, м.р.

sg.du.pl.
Nom.srotasyaḥsrotasyausrotasyāḥ
Gen.srotasyasyasrotasyayoḥsrotasyānām
Dat.srotasyāyasrotasyābhyāmsrotasyebhyaḥ
Instr.srotasyenasrotasyābhyāmsrotasyaiḥ
Acc.srotasyamsrotasyausrotasyān
Abl.srotasyātsrotasyābhyāmsrotasyebhyaḥ
Loc.srotasyesrotasyayoḥsrotasyeṣu
Voc.srotasyasrotasyausrotasyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 स्रोतस्य [ srotasya ] [ srotasyá ] m. f. n. flowing in streams Lit. AV.

  [ srotasya ] m. a thief. Lit. L.

  N. of Śiva Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,