Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐश

ऐश /aiśa/ происходящий от Шивы или относящийся к Шиве; см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.aiśaḥaiśauaiśāḥ
Gen.aiśasyaaiśayoḥaiśānām
Dat.aiśāyaaiśābhyāmaiśebhyaḥ
Instr.aiśenaaiśābhyāmaiśaiḥ
Acc.aiśamaiśauaiśān
Abl.aiśātaiśābhyāmaiśebhyaḥ
Loc.aiśeaiśayoḥaiśeṣu
Voc.aiśaaiśauaiśāḥ


f.sg.du.pl.
Nom.aiśāaiśeaiśāḥ
Gen.aiśāyāḥaiśayoḥaiśānām
Dat.aiśāyaiaiśābhyāmaiśābhyaḥ
Instr.aiśayāaiśābhyāmaiśābhiḥ
Acc.aiśāmaiśeaiśāḥ
Abl.aiśāyāḥaiśābhyāmaiśābhyaḥ
Loc.aiśāyāmaiśayoḥaiśāsu
Voc.aiśeaiśeaiśāḥ


n.sg.du.pl.
Nom.aiśamaiśeaiśāni
Gen.aiśasyaaiśayoḥaiśānām
Dat.aiśāyaaiśābhyāmaiśebhyaḥ
Instr.aiśenaaiśābhyāmaiśaiḥ
Acc.aiśamaiśeaiśāni
Abl.aiśātaiśābhyāmaiśebhyaḥ
Loc.aiśeaiśayoḥaiśeṣu
Voc.aiśaaiśeaiśāni





Monier-Williams Sanskrit-English Dictionary

ऐश [ aiśa ] [ aiśa m. f. n. ( fr. [ īśa ] ) , relating to or coming from Śiva , Śiva-like Lit. BhP. Lit. AgP. Lit. Ragh.

divine , supreme , regal.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,