Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजेय

अजेय /ajeya/ непобедимый

Adj., m./n./f.

m.sg.du.pl.
Nom.ajeyaḥajeyauajeyāḥ
Gen.ajeyasyaajeyayoḥajeyānām
Dat.ajeyāyaajeyābhyāmajeyebhyaḥ
Instr.ajeyenaajeyābhyāmajeyaiḥ
Acc.ajeyamajeyauajeyān
Abl.ajeyātajeyābhyāmajeyebhyaḥ
Loc.ajeyeajeyayoḥajeyeṣu
Voc.ajeyaajeyauajeyāḥ


f.sg.du.pl.
Nom.ajeyāajeyeajeyāḥ
Gen.ajeyāyāḥajeyayoḥajeyānām
Dat.ajeyāyaiajeyābhyāmajeyābhyaḥ
Instr.ajeyayāajeyābhyāmajeyābhiḥ
Acc.ajeyāmajeyeajeyāḥ
Abl.ajeyāyāḥajeyābhyāmajeyābhyaḥ
Loc.ajeyāyāmajeyayoḥajeyāsu
Voc.ajeyeajeyeajeyāḥ


n.sg.du.pl.
Nom.ajeyamajeyeajeyāni
Gen.ajeyasyaajeyayoḥajeyānām
Dat.ajeyāyaajeyābhyāmajeyebhyaḥ
Instr.ajeyenaajeyābhyāmajeyaiḥ
Acc.ajeyamajeyeajeyāni
Abl.ajeyātajeyābhyāmajeyebhyaḥ
Loc.ajeyeajeyayoḥajeyeṣu
Voc.ajeyaajeyeajeyāni





Monier-Williams Sanskrit-English Dictionary

 अजेय [ ajeya ] [ a-jeya ] m. f. n. invincible

  N. of a prince Lit. MBh.

  [ ajeya n. N. of a kind of antidote.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,