Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ईदृक्ष

ईदृक्ष /īdkṣa/ такой , подобный

Adj., m./n./f.

m.sg.du.pl.
Nom.īdṛkṣaḥīdṛkṣauīdṛkṣāḥ
Gen.īdṛkṣasyaīdṛkṣayoḥīdṛkṣāṇām
Dat.īdṛkṣāyaīdṛkṣābhyāmīdṛkṣebhyaḥ
Instr.īdṛkṣeṇaīdṛkṣābhyāmīdṛkṣaiḥ
Acc.īdṛkṣamīdṛkṣauīdṛkṣān
Abl.īdṛkṣātīdṛkṣābhyāmīdṛkṣebhyaḥ
Loc.īdṛkṣeīdṛkṣayoḥīdṛkṣeṣu
Voc.īdṛkṣaīdṛkṣauīdṛkṣāḥ


f.sg.du.pl.
Nom.īdṛkṣīīdṛkṣyauīdṛkṣyaḥ
Gen.īdṛkṣyāḥīdṛkṣyoḥīdṛkṣīṇām
Dat.īdṛkṣyaiīdṛkṣībhyāmīdṛkṣībhyaḥ
Instr.īdṛkṣyāīdṛkṣībhyāmīdṛkṣībhiḥ
Acc.īdṛkṣīmīdṛkṣyauīdṛkṣīḥ
Abl.īdṛkṣyāḥīdṛkṣībhyāmīdṛkṣībhyaḥ
Loc.īdṛkṣyāmīdṛkṣyoḥīdṛkṣīṣu
Voc.īdṛkṣiīdṛkṣyauīdṛkṣyaḥ


n.sg.du.pl.
Nom.īdṛkṣamīdṛkṣeīdṛkṣāṇi
Gen.īdṛkṣasyaīdṛkṣayoḥīdṛkṣāṇām
Dat.īdṛkṣāyaīdṛkṣābhyāmīdṛkṣebhyaḥ
Instr.īdṛkṣeṇaīdṛkṣābhyāmīdṛkṣaiḥ
Acc.īdṛkṣamīdṛkṣeīdṛkṣāṇi
Abl.īdṛkṣātīdṛkṣābhyāmīdṛkṣebhyaḥ
Loc.īdṛkṣeīdṛkṣayoḥīdṛkṣeṣu
Voc.īdṛkṣaīdṛkṣeīdṛkṣāṇi





Monier-Williams Sanskrit-English Dictionary

ईदृक्ष [ īdṛkṣa ] [ īdṛ́kṣa m. f. n. ( fr. [ id ] , neut. of pronom. base 3. [ i ] , and [ dṛkṣa ] , √ [ dṛś ] , dropping one [ d and lengthening the preceding [ i ] ; cf. [ tadṛkṣa from [ tad ] , ) , of this aspect , of such a kind , endowed with such qualities , such-like Lit. VS. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,