Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यश्व

व्यश्व /vyaśva/ безлошадный

Adj., m./n./f.

m.sg.du.pl.
Nom.vyaśvaḥvyaśvauvyaśvāḥ
Gen.vyaśvasyavyaśvayoḥvyaśvānām
Dat.vyaśvāyavyaśvābhyāmvyaśvebhyaḥ
Instr.vyaśvenavyaśvābhyāmvyaśvaiḥ
Acc.vyaśvamvyaśvauvyaśvān
Abl.vyaśvātvyaśvābhyāmvyaśvebhyaḥ
Loc.vyaśvevyaśvayoḥvyaśveṣu
Voc.vyaśvavyaśvauvyaśvāḥ


f.sg.du.pl.
Nom.vyaśvāvyaśvevyaśvāḥ
Gen.vyaśvāyāḥvyaśvayoḥvyaśvānām
Dat.vyaśvāyaivyaśvābhyāmvyaśvābhyaḥ
Instr.vyaśvayāvyaśvābhyāmvyaśvābhiḥ
Acc.vyaśvāmvyaśvevyaśvāḥ
Abl.vyaśvāyāḥvyaśvābhyāmvyaśvābhyaḥ
Loc.vyaśvāyāmvyaśvayoḥvyaśvāsu
Voc.vyaśvevyaśvevyaśvāḥ


n.sg.du.pl.
Nom.vyaśvamvyaśvevyaśvāni
Gen.vyaśvasyavyaśvayoḥvyaśvānām
Dat.vyaśvāyavyaśvābhyāmvyaśvebhyaḥ
Instr.vyaśvenavyaśvābhyāmvyaśvaiḥ
Acc.vyaśvamvyaśvevyaśvāni
Abl.vyaśvātvyaśvābhyāmvyaśvebhyaḥ
Loc.vyaśvevyaśvayoḥvyaśveṣu
Voc.vyaśvavyaśvevyaśvāni





Monier-Williams Sanskrit-English Dictionary
---

  व्यश्व [ vyaśva ] [ vy-áśva ] m. f. n. deprived of horses , horseless Lit. ShaḍvBr. Lit. MBh. Lit. Ragh.

   [ vyaśva ] m. N. of a Ṛishi Lit. RV.

   of an ancient king ( also pl.) Lit. ib. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,