Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपध्यान

अपध्यान /apadhyāna/ n.
1) неблагосклонность, нелюбовь
2) злоба

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.apadhyānamapadhyāneapadhyānāni
Gen.apadhyānasyaapadhyānayoḥapadhyānānām
Dat.apadhyānāyaapadhyānābhyāmapadhyānebhyaḥ
Instr.apadhyānenaapadhyānābhyāmapadhyānaiḥ
Acc.apadhyānamapadhyāneapadhyānāni
Abl.apadhyānātapadhyānābhyāmapadhyānebhyaḥ
Loc.apadhyāneapadhyānayoḥapadhyāneṣu
Voc.apadhyānaapadhyāneapadhyānāni



Monier-Williams Sanskrit-English Dictionary

 अपध्यान [ apadhyāna ] [ apa-dhyāna ] n. envy , jealousy Lit. MBh.

   meditation upon things which are not to be thought of. Lit. Jain.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,