Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दीप्तिमन्त्

दीप्तिमन्त् /dīptimant/ светящийся; сияющий, сверкающий

Adj., m./n./f.

m.sg.du.pl.
Nom.dīptimāndīptimantaudīptimantaḥ
Gen.dīptimataḥdīptimatoḥdīptimatām
Dat.dīptimatedīptimadbhyāmdīptimadbhyaḥ
Instr.dīptimatādīptimadbhyāmdīptimadbhiḥ
Acc.dīptimantamdīptimantaudīptimataḥ
Abl.dīptimataḥdīptimadbhyāmdīptimadbhyaḥ
Loc.dīptimatidīptimatoḥdīptimatsu
Voc.dīptimandīptimantaudīptimantaḥ


f.sg.du.pl.
Nom.dīptimatādīptimatedīptimatāḥ
Gen.dīptimatāyāḥdīptimatayoḥdīptimatānām
Dat.dīptimatāyaidīptimatābhyāmdīptimatābhyaḥ
Instr.dīptimatayādīptimatābhyāmdīptimatābhiḥ
Acc.dīptimatāmdīptimatedīptimatāḥ
Abl.dīptimatāyāḥdīptimatābhyāmdīptimatābhyaḥ
Loc.dīptimatāyāmdīptimatayoḥdīptimatāsu
Voc.dīptimatedīptimatedīptimatāḥ


n.sg.du.pl.
Nom.dīptimatdīptimantī, dīptimatīdīptimanti
Gen.dīptimataḥdīptimatoḥdīptimatām
Dat.dīptimatedīptimadbhyāmdīptimadbhyaḥ
Instr.dīptimatādīptimadbhyāmdīptimadbhiḥ
Acc.dīptimatdīptimantī, dīptimatīdīptimanti
Abl.dīptimataḥdīptimadbhyāmdīptimadbhyaḥ
Loc.dīptimatidīptimatoḥdīptimatsu
Voc.dīptimatdīptimantī, dīptimatīdīptimanti





Monier-Williams Sanskrit-English Dictionary

  दीप्तिमत् [ dīptimat ] [ dī́pti-mat ] m. f. n. bright , splendid , brilliant Lit. MBh. Lit. Kāv.

   [ dīptimat m. N. of a son of Kṛishṇa Lit. Hit.

   [ dīptimatī f. (in music) N. of a Śruti.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,