Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महास्वन

महास्वन /mahā-svana/
1. m. звонкий голос
2. bah. громкий, звонкий

существительное, м.р.

sg.du.pl.
Nom.mahāsvanaḥmahāsvanaumahāsvanāḥ
Gen.mahāsvanasyamahāsvanayoḥmahāsvanānām
Dat.mahāsvanāyamahāsvanābhyāmmahāsvanebhyaḥ
Instr.mahāsvanenamahāsvanābhyāmmahāsvanaiḥ
Acc.mahāsvanammahāsvanaumahāsvanān
Abl.mahāsvanātmahāsvanābhyāmmahāsvanebhyaḥ
Loc.mahāsvanemahāsvanayoḥmahāsvaneṣu
Voc.mahāsvanamahāsvanaumahāsvanāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.mahāsvanaḥmahāsvanaumahāsvanāḥ
Gen.mahāsvanasyamahāsvanayoḥmahāsvanānām
Dat.mahāsvanāyamahāsvanābhyāmmahāsvanebhyaḥ
Instr.mahāsvanenamahāsvanābhyāmmahāsvanaiḥ
Acc.mahāsvanammahāsvanaumahāsvanān
Abl.mahāsvanātmahāsvanābhyāmmahāsvanebhyaḥ
Loc.mahāsvanemahāsvanayoḥmahāsvaneṣu
Voc.mahāsvanamahāsvanaumahāsvanāḥ


f.sg.du.pl.
Nom.mahāsvanāmahāsvanemahāsvanāḥ
Gen.mahāsvanāyāḥmahāsvanayoḥmahāsvanānām
Dat.mahāsvanāyaimahāsvanābhyāmmahāsvanābhyaḥ
Instr.mahāsvanayāmahāsvanābhyāmmahāsvanābhiḥ
Acc.mahāsvanāmmahāsvanemahāsvanāḥ
Abl.mahāsvanāyāḥmahāsvanābhyāmmahāsvanābhyaḥ
Loc.mahāsvanāyāmmahāsvanayoḥmahāsvanāsu
Voc.mahāsvanemahāsvanemahāsvanāḥ


n.sg.du.pl.
Nom.mahāsvanammahāsvanemahāsvanāni
Gen.mahāsvanasyamahāsvanayoḥmahāsvanānām
Dat.mahāsvanāyamahāsvanābhyāmmahāsvanebhyaḥ
Instr.mahāsvanenamahāsvanābhyāmmahāsvanaiḥ
Acc.mahāsvanammahāsvanemahāsvanāni
Abl.mahāsvanātmahāsvanābhyāmmahāsvanebhyaḥ
Loc.mahāsvanemahāsvanayoḥmahāsvaneṣu
Voc.mahāsvanamahāsvanemahāsvanāni





Monier-Williams Sanskrit-English Dictionary

---

  महास्वन [ mahāsvana ] [ mahā́-svana ] m. a loud sound Lit. R.

   [ mahāsvana ] m. f. n. making a loud noise , loud-sounding , crying aloud Lit. MBh. Lit. R.

   m. a kind of drum (= [ malla-tūrya ] ) Lit. L.

   N. of an Asura Lit. Hariv.

   [ mahāsvanam ] ind. noisily , loudly Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,