Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीक्ष्णांशु

तीक्ष्णांशु /tīkṣṇāṅśu/ (/tīkṣṇa + aṅśu/)
1. bah. обладающий жгучими лучами
2. m.
1) огонь
2) солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.tīkṣṇāṃśuḥtīkṣṇāṃśūtīkṣṇāṃśavaḥ
Gen.tīkṣṇāṃśoḥtīkṣṇāṃśvoḥtīkṣṇāṃśūnām
Dat.tīkṣṇāṃśavetīkṣṇāṃśubhyāmtīkṣṇāṃśubhyaḥ
Instr.tīkṣṇāṃśunātīkṣṇāṃśubhyāmtīkṣṇāṃśubhiḥ
Acc.tīkṣṇāṃśumtīkṣṇāṃśūtīkṣṇāṃśūn
Abl.tīkṣṇāṃśoḥtīkṣṇāṃśubhyāmtīkṣṇāṃśubhyaḥ
Loc.tīkṣṇāṃśautīkṣṇāṃśvoḥtīkṣṇāṃśuṣu
Voc.tīkṣṇāṃśotīkṣṇāṃśūtīkṣṇāṃśavaḥ


f.sg.du.pl.
Nom.tīkṣṇāṃśu_ātīkṣṇāṃśu_etīkṣṇāṃśu_āḥ
Gen.tīkṣṇāṃśu_āyāḥtīkṣṇāṃśu_ayoḥtīkṣṇāṃśu_ānām
Dat.tīkṣṇāṃśu_āyaitīkṣṇāṃśu_ābhyāmtīkṣṇāṃśu_ābhyaḥ
Instr.tīkṣṇāṃśu_ayātīkṣṇāṃśu_ābhyāmtīkṣṇāṃśu_ābhiḥ
Acc.tīkṣṇāṃśu_āmtīkṣṇāṃśu_etīkṣṇāṃśu_āḥ
Abl.tīkṣṇāṃśu_āyāḥtīkṣṇāṃśu_ābhyāmtīkṣṇāṃśu_ābhyaḥ
Loc.tīkṣṇāṃśu_āyāmtīkṣṇāṃśu_ayoḥtīkṣṇāṃśu_āsu
Voc.tīkṣṇāṃśu_etīkṣṇāṃśu_etīkṣṇāṃśu_āḥ


n.sg.du.pl.
Nom.tīkṣṇāṃśutīkṣṇāṃśunītīkṣṇāṃśūni
Gen.tīkṣṇāṃśunaḥtīkṣṇāṃśunoḥtīkṣṇāṃśūnām
Dat.tīkṣṇāṃśunetīkṣṇāṃśubhyāmtīkṣṇāṃśubhyaḥ
Instr.tīkṣṇāṃśunātīkṣṇāṃśubhyāmtīkṣṇāṃśubhiḥ
Acc.tīkṣṇāṃśutīkṣṇāṃśunītīkṣṇāṃśūni
Abl.tīkṣṇāṃśunaḥtīkṣṇāṃśubhyāmtīkṣṇāṃśubhyaḥ
Loc.tīkṣṇāṃśunitīkṣṇāṃśunoḥtīkṣṇāṃśuṣu
Voc.tīkṣṇāṃśutīkṣṇāṃśunītīkṣṇāṃśūni




существительное, м.р.

sg.du.pl.
Nom.tīkṣṇāṃśuḥtīkṣṇāṃśūtīkṣṇāṃśavaḥ
Gen.tīkṣṇāṃśoḥtīkṣṇāṃśvoḥtīkṣṇāṃśūnām
Dat.tīkṣṇāṃśavetīkṣṇāṃśubhyāmtīkṣṇāṃśubhyaḥ
Instr.tīkṣṇāṃśunātīkṣṇāṃśubhyāmtīkṣṇāṃśubhiḥ
Acc.tīkṣṇāṃśumtīkṣṇāṃśūtīkṣṇāṃśūn
Abl.tīkṣṇāṃśoḥtīkṣṇāṃśubhyāmtīkṣṇāṃśubhyaḥ
Loc.tīkṣṇāṃśautīkṣṇāṃśvoḥtīkṣṇāṃśuṣu
Voc.tīkṣṇāṃśotīkṣṇāṃśūtīkṣṇāṃśavaḥ



Monier-Williams Sanskrit-English Dictionary

  तीक्ष्णांशु [ tīkṣṇāṃśu ] [ tīkṣṇāṃśu m. f. n. = [ °ṇa-raśmi ] Lit. R. Lit. Suśr.

   [ tīkṣṇāṃśu m. the sun Lit. VarBṛ. Lit. Laghuj. Lit. Sūryas.

   fire Lit. MBh. i







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,