Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ह्रद्य

ह्रद्य /hradya/ живущий в озере

Adj., m./n./f.

m.sg.du.pl.
Nom.hradyaḥhradyauhradyāḥ
Gen.hradyasyahradyayoḥhradyānām
Dat.hradyāyahradyābhyāmhradyebhyaḥ
Instr.hradyenahradyābhyāmhradyaiḥ
Acc.hradyamhradyauhradyān
Abl.hradyāthradyābhyāmhradyebhyaḥ
Loc.hradyehradyayoḥhradyeṣu
Voc.hradyahradyauhradyāḥ


f.sg.du.pl.
Nom.hradyāhradyehradyāḥ
Gen.hradyāyāḥhradyayoḥhradyānām
Dat.hradyāyaihradyābhyāmhradyābhyaḥ
Instr.hradyayāhradyābhyāmhradyābhiḥ
Acc.hradyāmhradyehradyāḥ
Abl.hradyāyāḥhradyābhyāmhradyābhyaḥ
Loc.hradyāyāmhradyayoḥhradyāsu
Voc.hradyehradyehradyāḥ


n.sg.du.pl.
Nom.hradyamhradyehradyāni
Gen.hradyasyahradyayoḥhradyānām
Dat.hradyāyahradyābhyāmhradyebhyaḥ
Instr.hradyenahradyābhyāmhradyaiḥ
Acc.hradyamhradyehradyāni
Abl.hradyāthradyābhyāmhradyebhyaḥ
Loc.hradyehradyayoḥhradyeṣu
Voc.hradyahradyehradyāni





Monier-Williams Sanskrit-English Dictionary

---

 ह्रद्य [ hradya ] [ hrádya ] m. f. n. being in a pond or lake Lit. TS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,