Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धूर्त

धूर्त /dhūrta/
1. хитрый; лукавый, плутоватый
2. m. хитрец; обманщик, плут

Adj., m./n./f.

m.sg.du.pl.
Nom.dhūrtaḥdhūrtaudhūrtāḥ
Gen.dhūrtasyadhūrtayoḥdhūrtānām
Dat.dhūrtāyadhūrtābhyāmdhūrtebhyaḥ
Instr.dhūrtenadhūrtābhyāmdhūrtaiḥ
Acc.dhūrtamdhūrtaudhūrtān
Abl.dhūrtātdhūrtābhyāmdhūrtebhyaḥ
Loc.dhūrtedhūrtayoḥdhūrteṣu
Voc.dhūrtadhūrtaudhūrtāḥ


f.sg.du.pl.
Nom.dhūrtādhūrtedhūrtāḥ
Gen.dhūrtāyāḥdhūrtayoḥdhūrtānām
Dat.dhūrtāyaidhūrtābhyāmdhūrtābhyaḥ
Instr.dhūrtayādhūrtābhyāmdhūrtābhiḥ
Acc.dhūrtāmdhūrtedhūrtāḥ
Abl.dhūrtāyāḥdhūrtābhyāmdhūrtābhyaḥ
Loc.dhūrtāyāmdhūrtayoḥdhūrtāsu
Voc.dhūrtedhūrtedhūrtāḥ


n.sg.du.pl.
Nom.dhūrtamdhūrtedhūrtāni
Gen.dhūrtasyadhūrtayoḥdhūrtānām
Dat.dhūrtāyadhūrtābhyāmdhūrtebhyaḥ
Instr.dhūrtenadhūrtābhyāmdhūrtaiḥ
Acc.dhūrtamdhūrtedhūrtāni
Abl.dhūrtātdhūrtābhyāmdhūrtebhyaḥ
Loc.dhūrtedhūrtayoḥdhūrteṣu
Voc.dhūrtadhūrtedhūrtāni




существительное, м.р.

sg.du.pl.
Nom.dhūrtaḥdhūrtaudhūrtāḥ
Gen.dhūrtasyadhūrtayoḥdhūrtānām
Dat.dhūrtāyadhūrtābhyāmdhūrtebhyaḥ
Instr.dhūrtenadhūrtābhyāmdhūrtaiḥ
Acc.dhūrtamdhūrtaudhūrtān
Abl.dhūrtātdhūrtābhyāmdhūrtebhyaḥ
Loc.dhūrtedhūrtayoḥdhūrteṣu
Voc.dhūrtadhūrtaudhūrtāḥ



Monier-Williams Sanskrit-English Dictionary
---

 धूर्त [ dhūrta ] [ dhūrta ] m. f. n. (√ [ dhūrv ] or [ dhvṛ ] ) cunning , crafty , fraudulent , subtle , mischievous

  [ dhūrta ] m. a rogue , cheat , deceiver , swindler , sharper , gambler Lit. Yājñ. Lit. MBh. Lit. Kāv. (also ifc. ; cf. [ kaṭha- ] and Lit. Pāṇ. 2-1 , 65)

  N. of Skanda Lit. AV. Lit. Pariś.

  the thorn-apple Lit. L.

  a partic. fragrant plant Lit. L.

  [ dhūrtā ] f. a sort of night-shade Lit. L.

  [ dhūrta ] n. rust or iron-filings Lit. L.

  black salt Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,